SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा | १९ ? ननु प्रत्यक्षादिना प्रमाणेनासौ गृह्यत इत्यलं तद्विषययत्नेन ।' अन्यो पिया महाणुकारी कोवेस खडेक्करो' मण्णमा`णेण भणियं सागरचंदेण-' तत्र यदुक्तं नास्ति धर्मस्तत्र प्रतिज्ञापदयोर्विरोध प्रकटमेव लक्षयामो, नास्ति चेद्धर्म इति कथम् धर्मं चेद् नास्तीति कथमपरैर्धर्मस्याभ्युपगतत्वादेवमुच्यते, तर्हि भवन्तं पृच्छामः परकीयोऽभ्युपगमो भवतः प्रमाणमप्रमाणं वा ? यदि प्रमाण सिद्धं नः साध्यम्, अथाप्रमाणं तर्हि स एव दोषः, यच्चोक्तं प्रत्यक्षादिप्रमाणगोचरातिकान्तत्वात् तदप्यसत्, यतः कार्यद्वारेण पि धर्मो धर्मो प्रत्यक्षेण गृह्येते ' इति उक्तं च-(१०५) धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्धनं धर्मेणैव भवन्ति निर्मलयशो- विद्याऽर्थसम्पद्रियः । कान्ताराच महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥१०॥ अन्यध्व- (१०६) नियख्वोहा मियखर्येरेराय-मयण व केवि दीसंति । मंगुलरुवा अण्णे, पुरिसा गोमाबसारिच्छा ॥ ११ ॥ (१०७) परिमुणिया सेस समत्थसत्यसुरमंतिविम्भमा केवि । अण्णाण तिमिरछष्णा, अन्ने अंध व वियरंति || (१०८) संपतत्रिगहा, 'एंगे दीसंति क्षणमणाणंदा | परिचज्जियपुरिसस्था, उत्रियणेन्जा विसहर व्व ॥ १२॥ (१०९) परियधवलायवत्ता, बंदियगोग्घुट्टपयडमाइया । चच्चंति गयारूडा, अण्णे धविंति सिं" पुरओ ||१३|| (११०) पणईयेंणपूरियासा, निम्मलजसभरियमहियलाभोगा । अण्णे उ कलंकेल्ला, पोई पि भरंति कह कहवि ॥ १४ ॥ (१११) अणवरयं ताण वि, वड्डर दव्वं सुयं व केसिचि । roinate fe, घे पर णरणाह- चोरेहिं ॥ १५ ॥ (११२) इय धम्माधम्मफलं, पच्चक्खं जेण दीसए साहू मोणमहम्मं आयरेण धम्मं चिय करे || १६ || इओ य ते दुट्ठसीसा प्रभार आयरियमपेच्छमाना इम तओ गवेसणं कुणंता गया सेज्जायरसमीवं, पुच्छिओ य जहा - सावय ! कहिं गुरुणो ! तेण भणियं-तुम्भे चेव जाणह नियं गुरुं, किमहं वियाणामि !! तेहि भणियं मा एवं कहेहि, न तुज्झ अकहिऊण वच्चेति । तओ सिज्जायरेण भिउडिभासुरं वयणं काऊण भणिया-' अरे रे दुहसेहा ! ण कुणह गुरूणं आणं, चोइज्जता वि न पडिवज्जह सारण-वारणाईणि, सारणाइविरहियस्स आयरियस्स महंतो दोसो, जओ भणियमागमे ---- ( ११३) न सरणमृवगयाणं, नीवाण एवं सारणियाणं, आयरिओ १८१ • दिनासौ गृ० । १८२ • प्रत्यक्षेणा • CDEH : १८३ घर्मो गृह्यते EO | १८४° ० CD एके दी • CDEH। १८७ • लाइव AB १८८ धाविति CD १८९ से पु°EH ● मर्दिता • CDEH १९२ गवेसयता ग°E 1 १८५ नाम १९० • णिर्कितए सिरे जो उ । असारओ गच्छे ॥१७॥ EH | १८६ H१९१ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy