SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा । सओ हरिसवसुप्फुल्ललोयणेण बंपियं राहणा-भगवं । महापसाओ, महंतो अम्हाणमगुग्गहो जओ मम मंतेउरियाणं पन्चोववासपारणए साइर्ण उत्तरपारणयं भवेस्सइ । तओ गिहे गंतूण समाईटाओ अंतेउरियाओ तुम्हाणममावासाए उवासो होही, पारणए य साइणं उत्तरपारणयं भवेस्सइ, ता तत्थ अहापवत्तेहिं साहुणो पडैिलोहेह, जो भणियमागमे--- (९४) पहसंत-गिलीणेनु य, आगमगाहीसु तह य कयकोए । उत्तरवारणगम्मी, दाणं तु बहुफ(फ); डोइ ॥९॥ पजोसवणाए अट्ठमं ति काऊण पडिवए उत्तरपारणयं भवइ । तं च दळुण तम्मि दिणे लोगो वि साइर्ण तहेवो पूर्य काउमादत्तो । तप्पभिई मरहट्ठविसए समणप्यालओ णाम छणो पत्तो । एवं च कारणेण कालगायरिपहिं चउत्थीए पग्नोसवर्ण पवत्तियं, समस्थसंग य अणुमनिये । + तथा चावाचि-- (९५) कारणीया य चउत्थी, इय-जइसाहुवासणनिमित्तं । रदिसिय साळवाइण, पयट्रिया कालियज्जेण’ ॥१०॥ . तव्यसेण य पक्खियाईणि वि चउरसीए भायरियाणि अण्णहा आगमोत्ताणि पुण्णिमाए त्ति छ। एवंविहगुणजुत्ताण वि कालयसूरीणं कालंतरेण विहरमागाणं कम्मोदयत्रसेणं जाया दुब्विणीया सीसा । तभो चोदया सूरीहिं तहा वि ण किंचि पडिवति, तो पुणो वि भणिया जहा(९६) भो मो महाणुभावा !, उत्तमकुळसंभवा महापरिसा । इंदाईण वि दुलई, कहुं सामण्णमकलंकं ||१|| (९७) एवमविणीययाए, गुरुआणाइकम विहेजण । दुक्करतवचरणमिणं, मा कुणह णिरत्ययं वच्छ ! ॥२॥ + एताइग्लाञ्छनान्तर्वती पाठः CD पुस्तकयोः अस्ति । कफ स्वस्तिद्विकमध्यगतः पाठ: CD पुस्तकयोनारतः, भत्र पूर्णिमायामेव पाक्षिक-चातुर्मासिकपर्वनियतधर्मकार्याणि विषेषानीति गछान्तरामह एव प्रायः हेतुः संभाव्यते । तथा भस्यैव स्वस्तिकयुगलस्य पाठस्योपरि आचार्यश्रीहोरसूरिपादैनिम्नोनिचितं टिप्पनर्क B प्रतिलेखकेन स्वपुस्तके निष्टड्डितम्, तच्चेदम्-.-" त्रिशतीमितवोपरि लिखितबहुव्वादशैंधु चाउम्मासियाणि घउसीए भायरिभाशि इति दृश्यते, तथा 'चाउम्मासं चउद्दसीए' इति संदेहविषोषध्युक्तानुसारेणापीत्थमेव दृश्यते, तस्मात् संभाव्यतेऽत्र केनापि पाठः परावर्तितः, तत्त्वं तु केदलिगम्यमिति" एतहीपनकं यद्यपि B प्रतिलेखकेन पूर्वादशोलिखितटिप्पनतयोपलब्धरवेन स्वपुस्तके टिप्पणीरूपेणैव न्यासीकृत तथापि तस्य टिप्पनभूतेऽपि तस्य विसंवादः, येन तस्योपरि तेन निम्नोल्लिखितं टिप्पनकं कृतम्, तच्चेदम्-“त्रिशतीमित. इत्याद्यक्षराणि सत्वं तु केवलिगम्यमिति एतदन्तानि श्रीपत्तननगरे कुणगिरी संवत १६३० वर्षे हीरविजयाचार्येण पूर्वादशेऽधान्यपि मत्या लिवि(पि)सा कृतानि, कैश्चित् परलोकभीरभिश्वचिंते तच्छादपृष्टेनोचार्यणापीत्थमेवोतं यद्-अस्माभिरेव लिस्सितानि । इति ध्येयम् । श्री।" पुनरूपर्युक्तटिप्पणीद्वययुक्त ८६ तम पत्रं फल्गु कर्तुकामेन B पुस्तकलेखकेनैव नीचनिर्दिघटिप्पणीयुक्तमपरं ८८(६) तमं पत्रं सिनितम्, तट्रिपणी यथा-" श्री पुण्यसागरमहोपाध्यायादेशात् पूर्वमदः पूर्वादालषि(लिखित पत्रम्, तदनु पूर्वादशैं त्रिशतीमित. इत्यादि लिखितं हृदयोत्पादितम् , अतस्तेदप्रमाणम् । " एवंभूतेऽपि B प्रत्यादर्श द्वे अपि पत्रं सुरक्षिते सुष्टुतया परिवर्तते । १६९ य इनिस्स • E। १५. •ओ अम्हाणमणुओ तुम। ११ • लामेह ।।। १७२ माणम्मि य, भागमगहणे य लोयकयदाणे (करणे व E)। उत्तरपारणगम्मि य, दाणं तु बहुफ(फ)ल भणE CDEOHI "Aho Shrutgyanam".
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy