SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीदेवचन्द्रसूरिविरचिता एवं च भवियकमलपडिबोहणपराण जाव वोलिति कयैवि दियहा ताव भणियन्वयाणिभोऐण समागयाओ तत्थः साहुणीओ | ताणं च मझे सरस्सइ व्व पोत्थियावग्गहत्था; न याकुलीणा, गोरि व्व महातेयन्निया, न य भवाणुरतचित्ता, सरयकालनह व्व सच्छायाः न य कुग्गाहसंजुया, लच्छि न्व कमलालया; ण य सकामा, चंदलेह व सयलजाणीणं ददाइणी; णय बँका, किं बहुणा ? गुणेहिं रूवेण य समत्थणारीयणप्पहाणा साहुणीकिरियाकलावुजया कालयसूरिल्हु भइणी सरस्सई म साहुणी | विचारभूमीए णिग्गया समाणी दिवा उज्झेणिण गरिसामिणा गद्दभिल्लेण राइणा भज्झोवणेण य(२०) हा ! सुगुरु ! हा ! सहोयर !, हा ! पवयणणाह ! कालयमुदि । । चरणघणं हीरंत, रक्खेह अणज्जणरवइणा ॥२०॥ इभ्वाइविलवंती अणिच्छमाणी बलामोडीए छूढा अंतेउरे । तं च सूरीहिं णाऊण भणिओ जहा - महाराय ! (२१) प्रमाणानि प्रमाणस्यै रक्षणीयानि यत्नतः । विषीदन्ति प्रमाणानि, प्रमाणस्यैर्विसंस्थुलैः ॥२१॥ free रायरस्वियाणि तवोवणाणि हुंति, यतः --- (२२) नरेश्वरजच्छायामाश्रित्याऽऽश्रमिणः सुखम् । निर्भया धर्मकार्याणि कुर्वते स्वान्यनन्तरम् ||२२|| ताविस जेहि एयं मा नियकुलकलंकमुप्पा हि उक्तं च (२३) गोतु गंजिदु मलिदु चारितु, सुहडतणु हारविदु अजसपडछु । जगि सयलि भाभिदु मसिकुच्चओ, दिन्नु कुलि जेण केण परदार हिंसिदै ॥ २३॥ ता महाराय ! उचिकायपिसियं व विरुद्धमेयं, तओ कामाउरत्तणओ विवरीयमत्तणओ य ण किंचि पडिव राणा, यतः--- (२४) दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत् परिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवर पूर्णचन्द्र कलश - श्रीमलता पल्लवानरोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥२४॥ (२५) वा मुंच राय ! एयं तवस्सिणं मा कॅरेहि अण्णायं । तर अण्णायपवत्ते को अन्नो नायव होइ १ ||२५|| (२६) एवं भणिओ राया, पडिवज्जर जाव किंचि णो ताहे । चडविहसंवेण तओ, भणाविओ कालगज्जेहिं ॥ २६ ॥ (२७) संघो वि जाव तेणं ण भष्णिओ कहवि तात्र सूरीहि । कोव समुarहिं, कया पइण्णा इमा घोरा ॥२७॥ २१ कति CD । कवि वासरा ता H २२ • यानियोगेणं CDH | २३ दयारिणी CDEH AB २५ • हुयभ • CDEFH | २६ तं मह रक्ख अ BFH : २७ • एह उ AB एवं उम्CDEPH | २९ प्रतावधिकोऽयं पाठ: - अप्पदं धूलिहि मेलविउ, सयाई दिन्नु छार । दिवि दिवि जिनि जोईड परदाय ॥ E प्रतावधिकोऽयं पाठ:- अप्रत्थी आसत्तमण जे इत्तिलउं करिति । तह संगामि महन्भन्द, वर्हति ॥ ३० करेह भ • ABEH "Aho Shrutgyanam" १४ • हिं २८ • हि मत्याखंकगड, करा न
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy