SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथाप्राकृतविभागः ॥ [9] श्रीदेवचन्द्रसूरिविरचित- मूलशुद्धिटीकान्तर्गता कालिकाचार्यकथा | ( रचना संवत् ११४६ ) तथाहि-- कालिकाचार्येणे प्रपौत्रगर्वात् सागरचन्द्राचार्य प्रतिबोधनाकाले प्रतिपादितोऽयमर्थः, स च कथानकगम्यः, तन्चेदम् - अस्थि इहेव जंबुद्दीवे दौवे भारहे वासे धरावासं नाम नगरं । तत्थ वइरिवारसुंदरीवेहव्वेदिक्खागुरू वइरिसीहो णाम राया । तस्स य समलंतेउरपहाणी सुरसुंदरी णाम देवी । तीसे य सयलकलाकलावपारगो कालकुमारो णाम पुन्तो । सो अण्णया कयाइ आसवाहिणियाएँ पडिणियत्तो सहयारवणोज्जाणे सजलजलहरारावगंभीरमहुरणिग्घोसमायऊण कोउगेण तन्निरूवणस्थं पविट्टो तत्थ, जार्वे पेच्छइ ससाहुजणपरिवारिये बहुजणाणं जिणपण्णत्तं धम्ममाइक्खमाणं भगवंतं गुणायरायरियं । वंदेऊण य उवविट्ठो तप्पुर । भगवया वि समादत्ता कुमारं उदेसि विसेर्सभो धम्मदेसणा, अवि (१) यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षणच्छेदन-ताप-ताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपो दयागुणैः ॥ १ ॥ a (२) जीवो अणाइणिहणो, पवाहओऽणाइकम्मसंजुत्तो । पावेण सया दुहिओ, सुहिओ पुण होइ धम्मेण ॥२॥ (३) धम्मो रित्तधम्मो, सुयधम्माओ तओ य नियमेण । कस-य-तावसुद्धो, सो श्चिय कणगं व विष्णेओ || ३ || (४) पाणवाईयाणं, पावद्वाणाण जो ये पडिसेहो । झाणऽज्झयणाईणं, जो य विही एस धम्मकसो ||४|| (५) बज्झाणुडाणेणं, जेण ण बाहिज्जई वैयं णियमा ! सवय पेंडसुद्धं, सो उण धम्मम्मि छेउ ति ||५|| । ३° णा सुंदरी AB • स्वपन CD २ वैधव्य यापडि • CD • CDF 1 अपि च CDEP | • चाहि - ABEF। ९ • ओ उण । १• १९ संभव CDBPO | १३ परिशुद्ध CDEFG "Aho Shrutgyanam" ५ व पिच्छ । ६ सेसेण CDEP | ११ सय CDEFI
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy