SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगमान्तर्गतश्रीकालिकाचार्यकथायाः संदर्भविभागः ॥ [9] श्रीजिनदास महत्तरविरचित- निशीथ चूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः । [ रचनासंवत् ७३३ समीपवर्ती ] बिज्जा - ओरस्सबली, ते यसकद्धी सहायलद्धी वा । उप्पातुं सासति, अतिपतं कालगज्जो वा ॥ २५३ ॥ जो विज्ञाबलेन जुत्तो जहा - अज्जखउडो, उरस्सजेण वा बाहुबलेन जुत्तो जहा- बाहुबली, तेयसलद्वीप वा सली जहा - बंभदत पुग्वभवे संभूतो, सहायलद्वीप वा जहा - हरिएसबलो, एरिसो अधिकरणं उप्पाएउं अतिपतं सासेति जहाकागज्जेण गदभिल्लो सासिभ ॥ २५३॥ को दो ! को वा कालगग्जो ! कम्मि वा कज्जे सासितो ! भण्णति---- उग्जेणी णाम जगरी । तत्थ य मदभिल्लो णाम राया । तत्थ कालगज्जा णाम भायरिया जोतिसणिमितबलिया । आणि भगिणी रूववती पढमे वए वद्रुमाणी गदभिल्लेण गहिता । अंतपुरे छूढा । भज्जकालगा विष्णर्वेति संघेण य विष्णत्तो ण मुंचति । ताहे रुडो अज्जकालगो पइण्णं करेति--जइ गदभिल्लं रायाणं रज्जाओ ण उम्मूलेमि तो पवयणसंजमोवग्वायगाणं तमुवेक्खाण य गतिं गच्छामि । ताहे कालगज्जो कयगेण उम्मत्तलीभूतो तिग- चउक्क-चवर-महाजणद्वाणेसु इमं पलवतो हिडति - जइ गदभिल्लो राया तो किमतः परं । जइ वा अंतेपुरं रम्मं तो क्रिमतः परं ! विसओ जइ वा रम्मी तो किमतः परं ! सुणिवेद्वा पुरी जह तो किमतः परं ! जइ वा जणो सुवेसो तो किमतः परं ? जइ वा हिंडामि भिक्खं तो किमतः परम् ! जइ सुण्णे देउले वसामि तो किमतः परम् । एवं भावे सो कालगज्जो पारसकुलं गतो । तत्थ एगो साहित्ति राया भण्णति । तं समल्लीणो निमित्तादिएहि भाउट्टेति । अण्णया तस्स साहाणुसाहिणा परमरायाणेण कहियि कारणे रुहेण कहारिगा मुझेउं पेसिया 'सीसं छिंदाहि ' प्ति । तं आकोप्पमाणं भयातं सोयं (उं ?) विमणो संजातो। ताहे कालगज्जेण भणितो- मा अप्पाणं मारेहि । साहिणा भणियं परमसामिणा रुद्वेण एत्थ अच्छिउं न सरइ । कालगज्जेण भणियं - एहि हिंदुगदेसं वच्चामो । रण्णा पडिस्सु । तत्तुल्लाण य अण्णेसि पि पंचाणउतीर साहिणो सख्यंकेण कट्टारियाओ मुद्देउं पेसिया । तेण पुब्विल्लेण दूया पेसिया मा अप्पाणं मारेह, एह वचामो हिंदुगदेसं । ते छणउति पि सुरागया । कालो य णवपाउसो वह, चरिसाकाले ण तीरति गंतुं । छण्णउई मंडलाई कमाणि विभति । सं(i) कागजो समलीणो सो सत्य रायामधिया (1) शया ठवितो । ताहे सगवंसो उप्पण्णो । "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy