SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मन्त्रियश:पालविरचितं [तृतीयोराजा-एवमेतत् । (नेपथ्ये नूपुरध्वनिः।) राजा-(विलोक्य ) कथं देव्याः पादपद्मोपजीविनी व्यवस्था ? । (ततः प्रविशति व्यवस्था ।) व्यवस्था-(१) आणत्त म्हि भट्टिणीए । जधा, वच्छे! इमं पत्तयं गडय अज्जउत्तस्स उवणेसु । इमं इमं च विन्नवेसु त्ति । ता कत्थ दाणि भहिणा भोव्वं ।। (किञ्चित्परिक्रम्य) एसोभट्टा अज्जललिदसभावदीओ चिट्ठदि त्ति । ( उपमृत्य) जयदु जयदु भट्टा। एदं भहिणीए पेसिदं ति। (पत्रकमुपनयति।) राजा-(सादरं गृहीत्वा वाचयति ।) तह अणुणयं कुणंतो गणिओ नहु नाह ! जं सि माणेण । मह निग्घिणाइ देकं तं अविणयविलसियं खमसु ॥११॥ अवि य, जं ववत्था विन्नवेदि तमवस्समवियप्पमबिलंबं च अज्जउत्तण संपाडिदव्वं ति। (द्विनिर्वाचयित्वा सरभसं) अहो ! देव्या महानुभावत्वं यत्तथाप्रकुपितापि पुनः प्राकृती प्रकृतिमापन्नेति । विदूषकः-(अपवार्य) (२) णंभण, अहो ! अमचस्स कवडनाडयसुत्तधारत्तणं जमेवं देवी अदिसंधिद त्ति। राजा-व्यवस्थे ! निर्धारितो लेखार्थस्तदिदानी वाचिकं श्रोतुमिच्छामि। व्यवस्था-(३) भद्दा ! भट्टिणी विनवेदि । (१) आज्ञप्तास्मि भट्टिन्या । यथा, वत्से ! इदं पत्रकं गत्वार्यपुत्रस्योपनय । इदमिदं च विज्ञपयेति । ततः कुत्रेदानी भी भवितव्यम् ?। एष भर्ताद्य ललितस्वभाव द्वितीयस्तिष्ठतीति। जयतु जयतु भर्ती । एतद्भट्टिन्या प्रेषितमिति । तथानुनयं कुर्वन् गणितो न खलु नाथ ! यदसि मानेन । मम निघृणाया एकं तदविनयविलसितं क्षमस्व ।। अपि च, यद्यवस्था विज्ञपयति तदवश्यमविकल्पमविलम्ब चार्यपुत्रेण संपादयितव्यमिति । (२) ननु भण, अहो ! अमात्यस्य कपटनाटकसूत्रधारत्वं यदेवं देव्यतिसंधितेति । (३) भर्तः ! भट्टिनी विज्ञपयति । १ B & C एकं. . "Aho Shrutgyanam'
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy