SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । श्रीमत्कुमारपालदेवस्य प्रावेशिकी ध्रुवा । तदेह्यावामप्यनन्तरकरणीयाय सजीभवावः । (इति निष्कान्तौ ।) प्रस्तावना। (ततः प्रविशति राजा विदूषकश्च ) राजा-(शिरस्यञ्जलिं निवेश्य ) . श्रीहेमचन्द्रप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपद्वान्नरकान्तराज्याक्षरावली येन मम व्यलोपि ॥८॥ विदूषकः-(स्वगतं )(१) अदिमित्तं खु गहीदो एस धम्मग्गहेण। जं दाणि गुरु गुरु त्ति पलवंतो न विरमदिता अन्नकधाए अक्विविस्सं । (प्रकाशं) भो रायं ! पिच्छ पिच्छ वम्महमहारायपियवयंसओ पत्तो वसंतसमओ । इह हि(२) कीलावणेसु कमलाकुलमंदिरेसु रोलंबरोलववएसनिमंतिदाणं ।। दोलाहिरूढरमणीकलगीदिखीरि तित्ती चिरं तरुणकन्नदियाण भोदि ॥ ९॥ राजा-(अनाकर्णितकेन) अहो ! उडुमरसंसारमरुस्थलीकल्पतरोमुरोरुपासनामृतानामतृप्तोऽस्मि । विदूषकः-(स्वगतं सोद्वेगं) (३) कंधं मह वयणमणायनिय तहिं य्येवै से निबंधी ता को उवाओ । अधवा पयर्ड लेव भणिस्सं दाव । (प्रकाशं ) भो वयस्स!णिच्छिदं छलिदोऽसि एदेहिं पासंडिपिसाएहिं । जदो नाविक्खसि रज्नं, (१) अतिमात्रं खलु गृहीत एष धर्मप्रहेण । यदिदानी गुरो गुरो इति प्रलपन् न विरमति तदन्यकथायामाक्षेप्यामि । भो राजन् ! पश्य पश्य मन्मथमहाराजप्रियवयस्यः प्राप्तो वसन्तसमयः । (२) क्रीडावनेषु कमलाकुलमन्दिरेषु रोलम्बरवव्यपदेशनिमन्त्रितानां । . दोलाधिरूढरमणीकलगीतिक्षीरतृप्तिश्चिरं तरुणकर्णद्विजानां भवति । (३) कथं मम वचनमनाकर्ण्य तत्रैव तस्य निर्बन्धस्ततः क उपायः । अथवा प्रकटमेव भणिष्यामि तावत् । भो वयस्य ! निश्चितं छलितोऽसि एतैः पाखण्डिपिशाचैः । यतो नापेक्षसे राज्यम् , १B&Cकथं.२B&Cजेव.. B&Cनिधो.४B&Cपासंडपि. "Aho Shrutgyanam" |
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy