SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पात्राणि सूत्रधारः-नान्दीपाठक नटी-सूत्रधारपत्नी राजा-अणहिलपुरपत्तनाधिपतिर्महाराजः कुमारपाल: पुण्यकेतु:-कुमारपालामात्यः विदूषकः-कुमारपालनर्मसचिवः प्रतीहारः-कर्मविवरनामा कुमारपालप्रतीहारः पुरुषः-लोकाचारनामा कुमारपालसेवकः योगी ज्ञानदर्पणनामा कुमारपालपणिधिः ज्ञानदर्पण:-कुमारपालप्रणिधिः वैतालिक:--स्तुतिपाठकः व्यवसायसागरः-विवेकनपत्यानयनायामात्यपुण्यकेतुमेषितः कश्चिद्राजपुरुषः कृपासुन्दरी-विवेकचन्द्रनृपपुत्री कुमारपालपत्री वा सोमता-कृपासुन्दरीप्रियसखी शुकः-संवरनामा राजशुकः राज्यश्री:-कुमारपालप्रणयिनी रौद्रता--राज्यश्रीप्रियसखी व्यवस्था-राज्यश्रीलेखहारिका वणिजः- ) महत्तरवणिजः । अणहिलपुरपत्तनवास्तव्या नागरिकाः महाजनः कुबेर:-नगरश्रेष्ठी गुणश्री:-कुबेरश्रेष्ठिमाता वामदेवः--कुबेरवेष्ठिसखा कमलश्री:-कुबेरश्रेष्ठिभार्या पातालकेतुः-विद्याधराधिराजः पातालसुन्दरी-पातालकेतुपत्नी पातालचन्द्रिका-कुबेरष्ठिपरिणीता पातालकेतुविद्याधरपुत्री "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy