SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ S:] मोहराजपराजयम् । १३३ मोहराजः-(सक्रोधं ) अरे रे मनुष्यकीट! कूटवाचाट ! चिरादन्विव्यता प्राप्तोऽसि । आश्चर्यमाश्चर्यम् , यो हन्तुमध्यवसितस्तैस्तैर्विविधैरुपकमैः सुचिरात् । सोऽस्मत्प्रतापवहावुपेत्य पतितः पतङ्ग इव ॥६६॥ तदेष न भवसि । राजा-अरे रे दुरात्मन् ! अपसर । परिवारवन्नश्यन्न निवार्यसे । नो चेत् अमुना निजकौक्षयकधारासलिलेन दुर्धरप्रसरः। विध्याप्यते प्रतापानलस्तवायं ज्वलन्नितमाम् ॥ ६७ ॥ मोहराजः-अरे रे दुराचार ! वृथा वाचालतायष्ट्या प्रमुप्तं मोहमहाशीविषमात्मनिधनाय घट्टयसि । अपि च रागद्वेषमनोभवप्रभृतयस्तिष्ठन्तु वा यान्तु वा किं तैर्नाम ? न मे कचित्परमुखप्रेक्षी जयाडम्बरः। एकोऽप्येष तवाहमाहवतले त्रैलोक्यजिष्णुर्व्ययं शस्त्रर्निस्त्रप ! नश्यतोऽपि निशितैर्नेष्ये व्रतप्राणितम् ॥ ६८॥ राजा-(साटोपं) अस्त्रं शीघ्रमरे ! विमुच्य समरे त्वं याहि चेज्जीवितुं ___ वाञ्छस्यत्र तवेव नश्यति जने शस्त्रं न मे वल्गति । नो चेदेतदकाल एव भविता संग्रामसीमाङ्गणं प्रत्यौः प्रतिपक्षपक्ष्मलद्वशां नेत्राम्बुभिः पङ्किलम् ॥ ६९ ॥ मोहराजः-अरे रे क्षुद्रक्षत्रिय !, दृष्टः पूर्वमहं त्वया न कथमप्युचैरभाग्योदया त्तत्कि न प्रसभं श्रुतोऽप्यरिवधूवैधव्यदीक्षागुरुः । येनैवं पुरगोपुरैकसुहृदा वक्रेण वल्गन्नलं धत्से सुसमृगारिजागरविधि स्वं हन्तुमेव स्वयम् ॥ ७० ॥ राजा-रे रे सकलत्रिलोकसुकृतपलकवलनराक्षस मोह !, "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy