SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् | ( प्रविश्य ) प्रतीहारी - ( १ ) जयदु जयदु देवो । देव ! को वि चरपुरिसो दंसणम भिलसदि । ऽङ्कः ] मोहराजः - मन्त्रिन् ! कतमेनामुना भवितव्यम् ? | पापकेतुः धृतस्तावत्संसारकः । कदागमेनामुना भवितव्यम् । मोहराजः -- (सह ) अरे ! चिराद्यमागतः । अविरतिकले ! प्रवेशय । प्रतीहारी — ( २ ) जं देवो आणवेदि । ( निष्क्रम्य कदागमेन सह प्रविश्य ) भद्द ! एसो देवो ता उवसप्प | १२७ कदागमः - (स्वगतं ) (३) विच्छाओ झीणसरो वियलियलायन्नओ मिलाणमुहो । किं दोसइ एस पहू ? अहव पयावक्खओ जाओ ॥ ५० ॥ प्रतीहारी - ( उपसृत्य ) ( ४ ) देव ! एसो पुरिसो । मोहराजः - अविरतिकले ! रागप्रभृतीनाहातुं प्रहितः कथं चिरयति प्रतीहारोऽसंयमः ?, तद्गत्वा शीघ्रं प्रेषय | ( प्रतीहारी निष्क्रान्ता | ) ( कदागमः प्रणम्योपविशति । ) मोहराजः[:---भद्र कदागम ! चिरात्प्रतिनिवृत्तोऽसि तत्कथय मूलादरिस्वरूपम् । कदागमः - (५) देव ! एदं विन्नवीयदि । वेरिनयरे संपदि धम्मकुंजरो नाम नवदंडपासिगो वहदि । तप्पडिवत्तीए दुल्हा पुरिसाणं पवेसा । ( १ ) जयतु जयतु देवः । देव ! कोऽपि चरपुरुषो दर्शनमभिलषति । (२) यद्देव आज्ञापयति । भद्र ! एष देवस्तदुपसर्प । ( ३ ) विच्छायः क्षीणस्वरो विगलितलावण्यको म्लानमुखः । किं दृश्यत एष प्रभुः ? अथवा प्रतापक्षयो जातः ॥ ( ४ ) देव ! एष पुरुषः । (५) देव ! एतद्विज्ञप्यते । वैरिनगरे संप्रति धर्मकुञ्जरो नाम नवदाण्डपाशिको वर्त्तते । १ B & C दुल्लभा. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy