SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] मोहराजपराजयम् | राजा -- ज्ञानदर्पण ! अन्तस्तत्त्वममीषामवगन्तुमिच्छामि । ज्ञानदर्पणः -- किं तेन ?, श्रुतादश्रुतं यद्ः श्रेयः । तथाप्यवधार्यताम् । अन्तर्बहलकीलालजम्बालरसपिच्छलाः । विस्रमांसमयाः स्नायुव्यूताः सर्वाधमा इमे ॥ ४३ ॥ राजा - (सजुगुप्स ) तर्हि धिगमून् । ज्ञानदर्पण: - देव ! पुरस्तादालोकमात्रेणापि कातरनरकृतभयज्वरं मोहमहाराजस्य सौधमिह प्रविशतु देवः । ( सर्वे परिक्रामन्ति । ) राजा - ज्ञानदर्पण ! दर्शय तमेव तावत् त्रिलोकवीरं मोहराजम् । ज्ञानदर्पणः - इत इतो देवः । विवेकचन्द्रः राजंस्त्वमिव विशङ्कः कः किल कुर्वीत रिपुगृहागमनम् ? । अतिदुष्करं परपुरप्रवेशमिव योगिनामीशः ॥ ४४ ॥ पुण्यकेतुः —क पुनरस्मिन् सौधे भवितव्यं तेन ? | ज्ञानदर्पणः -- अस्मिन् मन्त्रमण्डपे । ( सर्वे प्रवेशं नाटयन्ति । ) ज्ञानदर्पण: - देव ! स एष सकलवीरवर्गगर्वपर्वतवज्रपातप्रतिममहिमदुर्धर्षणो मोहराजः । राजा . दिष्ट्या स एष त्रैलोक्यमल्लो मोहमहीपतिः । यो नः पूरयिता युद्धकेलिकौतूहलं चिरात् ॥ ४५ ॥ विवेकचन्द्रः -- (सोत्कम्पं ) स एष पापीयान् मोहराजः । पुण्यकेतुः - १२५ अशंसयाप्यसौ स्वामिजयं प्रति मतिर्मम | एनमालोक्य दुर्धर्षमहो ! दोलायतेऽधुना ॥ ४६ ॥ १ B & C सोत्कण्ठं. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy