SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ क्षुद्रुमोन्मूलनमात्रमस्य, न पूरयेत्केलिमपि द्विपस्य ॥ इत्यादिना परेष्वपि निवारयत्सु मोहराजः प्रोचे-किं बहुना क्षुद्रक्ष्मापतिकोटिकीटपटलीकुड्डाकदोर्विक्रमा___ऽऽध्मातस्वान्तममुं चुलुक्यनृपतिं हत्वा रणप्राङ्गणे । स्वर्गखीगणगीतविक्रमगुणः कर्ताऽस्मि निष्कण्टकम्, ___ साम्राज्यं भुवनत्रयेऽपि नितमामेकातपत्रं पुनः ।। धर्म:-दुरात्मन् ! विफलमनोरथो भूयाः। पुण्यकेतु:-प्रतिहतममङ्गलम् । ज्ञानदर्पण:--सर्वथा शासनदेवता: कुर्वन्तु रक्षां राजर्षेः । राजा-अवसरप्राप्तोपसर्पणोऽयं कलितशस्त्रः सम्प्रति मोहभूपः । अपहरणं ह्यशने कुलवतं खलु चौलुक्यानामिति विचिन्त्य मुखागुटिका आकृष्य प्रकटीभूय च जगाद, रेरे दुरात्मन् ! कश्मलाचार ! मोहाधम ! स एष गूर्जरनरेश्वरोऽहं यमात्तशस्त्रस्त्वमन्विष्यसि । शृणु एषोऽहं भुवनोपकारकरणव्यापारबद्धादरो, __ हारस्फारमरीचिसोदरयशस्कामो रिपोर्निग्रहात् । सोऽहं मोहममुं कृतान्तनगरं नेष्यामि वः पश्यताम् , रे रे पञ्चशरादयः ! कृतदयात्रायध्वमात्मप्रभुम् ॥ राजानमुदायुधं दृष्ट्वा पलायिता रागादयः। मोहः (सक्रोधम् )-अरे रे ! मनुष्यकीट ! चिरादन्विष्यता प्राप्तोऽसि तदेष न भविष्यसि । श्रीचौलुक्यः (साक्षेप)-अपसर रे दुरात्मन् ! परिवारवनश्यन्न निवार्यसे । नो चेदमुना ब्रह्मास्त्रेण यमातिथीकार्य एव । मोहः रागद्वेषमनोभवप्रमृतयस्तिष्ठन्तु वा यान्तु वा, किं तैर्नाम न मे कचित् परमुखप्रेक्षी जयाडम्बरः । एकोऽप्येष तवाहमाहवतले त्रैलोक्यजिष्णुर्व्ययम् शनिस्लप ! नश्यतोऽपि निशितैर्नेष्ये व्रतप्राणितम् ।। चौलुक्या अखं शीघ्रमरे ! विमुञ्च समरे त्वं याहि चेजीवितुम् वाञ्छस्यत्र तवैव नश्यति जने शस्त्रं न मे वलाति । नो चेदेतदकाल एव भविता सङ्ग्रामसीमाङ्गणम् प्रत्यौः प्रतिपक्षपक्ष्मलदृशां नेत्राम्बुभिः पङ्किलम् ॥ मोह:-- दृष्टः पूर्वमहं त्वया न कथमप्युश्चैरभाग्योदयात् , "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy