SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ११२ मन्त्रियशः पालविरचितं विनार्कस्यांशुसंपर्क ध्वान्तध्वंसनचेतसः । न प्राप्नोति कलावृद्धिं शिवोपासनया शशी ॥ ५ ॥ ( पुनराकाशे साहङ्कारं ) दुर्जयो मोहमहाराजः । मा मैवम् । यतः - तावद्विद्युत्करालं निनदति नितरां शम्भुकण्ठातपश्रीचौरं पाथोदवृन्दं जलभरविभवाखर्वगर्व समन्तात् । यावद्वात्या न वाति क्षितिधरशिखरश्रेणिसंहारकारी तावन्मोहः प्रचण्डः कलयति न करे यावदेष स्वधर्मम् ॥ ६ ॥ अपि च, तदहो ! चौलुक्यचन्द्रं सुपर्णध्वजं वीक्षितुमुत्सहते मे मनः । ( आकाशे ) यद्यहो ! सुपर्णकेतुं द्रष्टुमुत्सहसे तर्हि नः सिद्धमेव समीहितम् । यतोsit मूलाश्रयो मोहमहाराजस्य । तथा च- नित्यशर्मास्पदं हित्वा मोहराजवशंवदः । विष्णुर्विडम्बयामास स्वं पाठीनादिमूर्त्तिभिः ॥ ७ ॥ असुं तु मोहप्रतिपन्धिनं वीक्षितुमिच्छामि । तत्कस्मिन्प्रदेशे तस्थिवांसं चासवसमानमवेक्ष्य स्वदृशमानन्दयामि ? | ( नेपथ्ये ) वैतालिकः श्रीसर्वज्ञपदारविन्दरजसा भ्राजिष्णुभालस्थलो लीलामुक्तमृतस्ववर्द्धितयशःसंभारधौतावनिः । ध्वस्तद्यूतपलादिपापवशतः संपन्नतुच्छक्षमाभारोत्तारणशर्मनन्दितफणी जीयान्नृपो गौर्जरः ॥ ८ ॥ द्वितीयः- उच्चण्डासिविखण्डितारिमुकुटोद्वान्तैर्मणीनां गणैनाकारि सपत्नदुःखमिव खे तारावलीनां रणे । १ B & C काली. २ B & C मोहरा' [ पश्वमो "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy