SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशःपालविरचित [चतुर्थोद्यूतकुमारः-(१) वयंस जंगलय ! कहेसु । (जाङ्गलकः सदुःखमधोमुखो भवति ।) असत्यकन्दली-(२) हंहो ! जंगलय ! किमन्नं किं पि दुहनियेयपठाणमत्थि ?। जाङ्गलकः-(निःश्वस्य ) (३) असञ्चदलि ! दिव्वं पुच्छ । ( इति बाष्पं मुञ्चति।) द्यूतकुमारः-(४) भो मजसेहर ! तुमं कहेसु । मद्यशेखरः-(५) एस किल पुरा रायस्स अइवल्लहो आसि । असत्यकन्दली-(६) जयपयडमेदं । मद्यशेखरः-(७) अदो य्येवं ऎदस्सि रुद्ददा संघडिदा । असत्यकन्दली-(८) उचवन्नमेदं । मद्यशेखरः-(९) संप॑डि पुण पासंडविप्पयारणाहिं बाढं विरत्तो राया इमम्मि । द्यूतकुमारः-(१०) विघडणशीलाणि रायपिम्माणि । (१) वयस्य जाङ्गलक ! कथय । (२) हो ! जाङ्गलक ! किमन्यत्किमपि दुःखनिवेदनस्थानमस्ति ? । (३) असत्यकन्दलि ! दैवं पृच्छ । (४) भो मद्यशेखर ! त्वं कथय । (५) एष किल पुरा राज्ञोऽतिवल्लभ आसीत् । (६) जगत्प्रकटमेतत् ।। (७) अत एवैतस्मिन् रौद्रता सङ्घटिता। (८) उपपन्नमेतत् । (९) संप्रति पुनः पाखण्डविप्रतारणाभिर्बादं विरक्तो राजैतस्मिन् । (१०) विघटनशीलानि राजप्रेमाणि । १ B&C कधेस, २ B & C जेव. ३ A एदस्सि. ४ B & C संपदि. ५ B&C सीलाई. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy