SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ९२ मन्त्रियशः पालविरचितं [ चतुर्थी १ ) भो मज्जसेहर ! तुमं पि अज उम्मत्तदा विष्प द्यूतकुमारःउत्तो दीससि । मद्यशेखरः - - ( २ ) वयंस ! अज्ञ अहं मादाए कल्लवालहट्टिगाए रहसि भणिदो । जधा, पुत्त ! पुरा वि तुमं पदि अदिविरुद्धो आसि राएसी | इंदाणिं पुण तुमं उम्मूलिदुकामु ति सुणीयदि । ता अप्पमत्तेण भमिदव्वं, कलत्तं च इह येवं चिट्ठदु त्ति । असत्यकन्दली - ( ३ ) अज्जउत्त ! इमं सुणिय वेवदि मे हिदयं । मा नाम मंहं पि एवं होही । द्यूतकुमारः - ( ४ ) खत्तिए ! कादरा सि । न क्खु अहं पि मज्जसेहरु व्व कलत्तगोवणेण अध्याणयं रक्खिस्सं । न विय समावि कलत्तं परायत्तं । ता अलं विसाएण । ( नेपथ्ये ) भो भोः पौराः ! महाराजश्रीकुमारपालदेवो युष्मानाज्ञापयति । यज्जिनरथयात्रा महोत्सवो भविष्यति । ततः - पौराः ! कुर्युर्विपणिपदवीमस्त पशुं पयोभिमुक्ताहारे रुचिरवसनैर्हदृशोभां विदध्युः । स्थाने स्थाने कनककलशान् स्थापयेयुर्भवन्तः पण्यस्त्रीभिः सुरगृहसखान् मञ्चकान् भूषयेयुः ॥ १९ ॥ सर्वे - ( सभयं कर्ण दत्त्वा ) ( ५ ) हा ! हद म्ह हद म्ह । अदो वरं विरुमम्हाण इत्थ अवत्थाणं । ता अन्नदो वच्चन्ह | ( इत्युत्थाय परिक्रामन्ति । ) ( १ ) भो मद्यशेखर ! त्वमप्यद्योन्मत्ततया विप्रयुक्तो दृश्यसे । ( २ ) वयस्य ! अद्याहं मात्रा कल्पपालहट्टिकायां रहसि भणितः । यथा, पुत्र ! पुरापि त्वां प्रत्यतिविरुद्ध आसीद् राजर्षिः । इदानीं पुनस्त्वामुन्मूलयितुकाम इति श्रूयते । तदप्रमत्तेन भ्रमितव्यं, कलत्रं चेहैव तष्ठत्विति । (३) आर्यपुत्र ! इदं श्रुत्वा वेपति मे हृदयम् । मा नाम ममाप्येवं भविष्यति । ( ४ ) क्षत्रिये ! कातरासि । न खल्वमपि मद्यशेखर इव कलत्रगोपनेनात्मानं रक्षिष्यामि । नापि च ममापि कलत्रं परायत्तम् । तदलं विषादेन । (५) हा ! हताः स्मः हताः स्मः । अतः परं विरुद्धमस्माकमत्रावस्थानम् । तदन्यतो व्रजामः । १ B & C जेव. २ B & C मं पि. ३ B & C खु. ४ B & C पांडं. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy