SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ९० मन्त्रियशः पालविरचितं (१) अट्ठ (ट्ठि) दलरहयहारो विलित्तओ रुहिरकुंकुमरसेण । सोहदि सविसेसं विय जंगलओ लडमाहप्पो ॥ १४ ॥ ( पुनः सगर्व ) अहो ! मह महग्घदा लोयम्मि । जदोमज्झ कर निवतणया दिवाणिसं गहियचंडकोदंडा । दूरुज्झियरज्जसिरी भोगा खिज्वंति रन्नेसु ॥ १५ ॥ अवि य हम्मंति मत्तकारिणो जं किर सुहडेहिं समरसम्महे । तं मह सेवासंभव भोवलवमित्तमित्थ जए ॥ १६ ॥ ( आकाशे लक्षं बद्धा ) भो भो देवा ! मह पाडिसिद्धिमिच्छंतया न किं खीणा ? | जो हं नियमत्ताणं तोलिय अत्ताणयं देमि ॥ १७ ॥ ( सविमर्श ) अज मनसेहरदुदीओ अहं पियवयंसजूएण सह किं पि मंतरहस्सं कादुकामु म्हि । अध कधं चिरयदि मज्जसेहरो ? | ( ततः प्रविशति मद्यशेखरः । ) मद्यशेखरः -- ( सहासं ) ( १ ) अष्ट (अस्थि) दलरचितहारो विलिप्तो रुधिरकुकुकुमरसेन । शोभते सविशेषमिव जाङ्गलको लब्धमाहात्म्यः ॥ अहो ! मम महर्घ्यता लाके । यतः मम कृते नृपतनया दिवानिशं गृहीतचण्डकोदण्डाः । दूरोज्झितराज्यश्रीभोगाः खिद्यन्त्यरण्येषु ॥ अपि च--- हन्यन्ते मत्तकारिणो यत्किल सुभटैः समरसम्मर्दे । तन्मम सेवा संभवप्रभावलवमात्रमत्र जगति ॥ [ चतुर्थी भो भो देवाः ! मम प्रतिषिद्धिमिच्छन्तो न किं क्षीणा: ? । योऽहं निजभक्तानां तोलयित्वात्मानं ददामि ॥ अद्य मद्यशेखरद्वितीयोऽहं प्रियवयस्यद्यूतेन सह किमपि मन्त्ररहस्यं कर्तुकामोऽस्मि । अथ कथं चिरयति मद्यशेखर: ? । १ C ताव " Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy