SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । दाण्डपाशिकः--(ससंभ्रममुपसृत्य ) (१) सामिणि ! पणमामि। नगरश्रीः -(२) भद्द ! सुहं ते ? । दाण्डपाशिकः-(३) देवस्स चालुक्कससिणो पयावेण । नगरश्रीः-(४) किमेयं ? । दाण्डपाशिकः-(५) एस अरिसंतिओ को वि देवपादमूलं नेदवो। नगरश्रीः-(६) भद्द ! मह वयणेण देवं किं पि विन्नविस्ससि ?। दाण्डपाशिकः-(७) किमेवं नियपरियणपरमाणुम्मि जणे आदिसिज्जदि । (नगरपीः कर्णे एवमेव । ) दाण्डपाशिकः-(८) जं सामिणी आणवेदि। नगरश्रीः-(९)ता गच्छदु भवं । अहं पि पियसहिं विवेयनिवपासे । मुत्तुं गच्छामि। दाण्डपाशिकः--(१०) एवं भोदु। ( नगरश्रीः सतृतीया निष्क्रान्ता।) पदाती-(११) भष्टके ! एदं पुलदो लायउलं । दाण्डपाशिकः-(प्रवेशं नाटयन् ) (१२) कैघं एस देवो । (१) स्वामिनि ! प्रणमामि । (२) भद्र ! सुखं ते । (३) देवस्य चौलुक्यशशिनः प्रतापेन । (४) किमेतत् । (५) एषोऽरिसत्कः कोऽपि देवपादमूलं नेतव्यः । (६) भद्र ! मम वचनेन देवं किमपि विज्ञपयिष्यसि ?। (७) किमेवं निजपरिजनपरमाणौ जने आदिश्यते ?। (८) यत्स्वामिनी आज्ञापयति ।। (९) तद्गच्छतु भवान् । अहमपि प्रियसखी विवेकनृपपार्श्वे मोक्तुं गच्छामि । (१०) एवं भवतु । (११) भर्तः ! एतत्पुरतो राजकुलम् । (१२) कथमेष देवः ?। १ B&C मोत्तुं २ B&C कथं. "Aho Shrutgyanam'
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy