SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ || अहंम् ॥ श्रीशुभशीलगणि- विरचितः पञ्चशतीप्रबोध (प्रबन्ध ) सम्बन्धः ( प्रबन्धपञ्चशती ) युगादिदेवादिमवर्द्धमाना - न्तिमान् जिनान् केवलिनः परांश्च । श्रीपुण्डरीकादिगुरून् यतश्च, नमाम्यहं बोधिसमाधिहेतोः || १ || किश्चिद्गुरोराननतो निशम्य, किश्चिन्निजान्यादिकशास्त्रतश्च । ग्रन्थोद्ययं पञ्चशतीप्रबोध-सम्बन्धनामा क्रियते मया तु ||२|| लक्ष्मीसागरसूरीणां पादपद्मप्रसादतः । शिष्येण शुभशीलेन, ग्रन्थ एष विधीयते || ३ || [1] अथ श्रीगौतमस्वाम्यष्टापदतीर्थवन्दनसम्बन्धः । एकदा श्रीअष्टापदतीर्थनमनफलं श्रीवर्धमानजिनपार्श्वे श्रुत्वा श्रीगौतमस्वामी यदा अष्टापदतीर्थसमीपे गतः तदा तत्रस्थास्तापसा दध्युरेष किं करिष्यतीति, एवं तेषु ध्यायत्सु गौतमस्वामी सूर्यकिरणानवलम्ब्य तीर्थस्योपरि ययौ । चत्तारि अड्ड दस दोय, वंदिआ जिणवरा चउन्चीसं । परमट्ठनिडिअट्टा, सिद्धा सिद्धिं मम दिसंतु ॥१॥ 5 तत्र भरतकारितप्रासादे चतुर्विंशतिजिनेन्द्रान् मानप्रमाणदेहाऽऽकारवर्णादिकान् अनु- 15 क्रमेण वन्दते स्म | 10 "Aho Shrutgyanam" तत्र देवान् नमस्कृत्य तीर्थादुत्ततार यदा तदा १५०३ तापसा गौतमस्वामिवचसा प्रबुद्धाचारित्रं जगृहुः । ततः श्रीगौतमो मार्गे चलन् कस्माद्मामात् [ कुतश्विद्यामात् ] शुद्धं क्षीर- 20 १. C. प्रतौ नास्ति ।
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy