SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 15 वने सिंहो वसति स्म । स त्वेकदा भक्ष्यं न प्राप । ततो महतीं गुहा दृष्टा दृष्यौ- नूनमस्यां 6 गुहायां रात्रौ सत्वानि स्थास्यन्ति । ततोऽहं निभृतं तिष्ठामि । ततः सिंहस्तत्रास्थात् । तो गुहास्वामी दfधपुच्छोनाम लोभातक [ शृगालः ] आगतो गुहाद्वारे । सिंहपदानि प्रविशन्त्यपश्यत् । न निर्गच्छन्ति । लामाको दध्यो-अस्यां गुहायां लिंडो विद्यतेऽचुना, ततो मया सम्यक् कथं ज्ञास्यते । एवं ध्यात्वा स लोभातको द्वारस्थ एव पूत्कर्तु लग्न इति भो गुहे ! यदि त्वं मामाह्वयसि तदाहं मध्ये समेष्यामि, नो चेद्र द्वितीयस्यां गुहायां यास्यामि । एवं. 10 पुनः पुनः जल्पन्तं श्रुत्वा सिंहो दध्यौ -अयमाकारणं विना नैवात्रायाति । ततः सिंहो जगौ - भो लाभातक ? आगच्छ आगच्छ । ततः सिंहशब्दं श्रुत्वान्येपि सवा दूरं नष्टाः । ततो लोभातको जगौ---"अनागतं यः कुरुते स शोभते " इदं काव्यं प्रोच्य गुहायां न गतः । ततश्चिरं जिजीव लोभातकः । सिंहो बुभुक्षितोऽन्यत्र गतः । इति अनागतचिन्तने लोमातकसम्बन्धः ||५९७॥ 20 : ३३६ ] 25 tereotaar [ 597 ] अथ अनागतचिन्तने लोमांतकसम्बन्धः । अनागतं यः कुरुते स शोभते [न शोभते] यो न करोत्यनागतम् । वने वसन्तस्य जराप्युपागता बिलस्य वाचा न कदापि निसृता ॥ १ ॥ [ 698 ] अथ स्वजातिनिकन्दनपापे गङ्गदचमेकसम्बन्धः । बुभुक्षितः किं न करोति पाप, क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य, न गंगदत्तः पुनरेति कृपम् ||१|| एकस्मिन् कूपे गंगदत्त हो भेकोऽवसत् । अन्यैभे कैरुद्वेजितो दृष्यौ- इतो निर्गत्य भेकानु - पायात् हन्मि । यतः— आपदि येनाऽपकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥२॥ एवं विमृश्य अरघट्टोमारुह्य भेकः कूपाद्वहिर्निगत्य कृष्णस्य विले प्रविष्टः । भेकं निर्भयमागच्छन्तो दृष्ट्वा सर्पः प्राह - भो प्रियदर्शनात्रागच्छ किं कार्यं तव । भेकोsवग्-- अहं भेोऽस्मि गंगदत्ताः त्वत्सकाशे मैत्र्यर्थमागाम् । सर्पः प्राह अश्रद्धेयमेतत् - यो यस्य जायते बध्यः स स्वप्नेऽपि कथंचन । न च तत्पार्श्वमभ्येति तत्किमेवं प्रजल्पसि ||३|| भेकोsar - सत्यमिदं प्रोक्तं त्वया, पर स्वजात्वाहं पराभूतः, ततस्तस्या निकन्दनाय तव पार्श्वे समागमम् । यतः यनेऽत्र संस्थस्य समागता जेरा, बिलस्य वाणी में कदापि मे श्रुता । "Aho Shrutgyanam" - - इति क्वचिद्
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy