SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकार राजा बंधुरबंधूनां राजा चक्षुरचक्षुषाम् राजा पिता च माता च राजा रात्रिहरो (१) गुरुः ॥१२॥ सर्वेषां पक्षिणां राजा, त्वमसि गरुडोत्तम ! | कुरुते न तथाभोधिर्यथा शोषं प्रयास्यति ॥ १३॥ 5 ततो गरुडः स चिन्तो यावदभूत् तावत् कृष्णस्य दूतो गरुडमाकारयितुमागात् दैत्ययुद्धहेतवे । ततो गरुडः कृष्णपार्श्वे प्राह--- टिट्टिभस्य अण्डानि समुद्रेणापहृतानि वालय । यतः--- यो न वेत्ति गुणान् यस्य, न तं सेवेत पण्डितः । न हि तस्मात् फलं किञ्चिद्, सुकष्टादुषरादिव || १४ || ततः कृष्णोऽवग-भो गरुडः ! खया सत्यमुक्तम् । यतः-भृत्यापराधे यो दण्डः, स्वामिनो जायते यतः । तेन लज्जापितस्योत्था तु भृत्यस्य स्वामिनो भवेत् ॥ १५ ॥ |: ३३३ : ततो गरुडादिपरिवारयुक कृष्णः समुद्रकण्ठे गत्वा आग्नेयं शरं धनुषि आरोप्याधि प्रत्यवग्-- टिट्टिभस्याण्डकान्यपेय, नो चेदनेन शरेण त्वां स्थलं करिष्यामि । ततः समुद्रो बिभ्यन् टिट्टिभाण्डानि पश्चादौ, जगौ चाडतो नापराधं करिष्ये । ततः सर्वे स्वस्वस्थानं ययुः । उक्तं चशत्रोर्विक्रममज्ञात्वा वैरमारभते तु यः । स पराभवमाप्नोति, समुद्रः टिट्टिभाद्यथा ||१६|| इति स्वपराभव समुद्रजयनोपरि टिट्टिभसम्बन्धः ॥ ५९३ ॥ [ 594 ] अथ पापे पापबुद्धिसम्बन्धः । भीमपुरा धर्मबुद्धिपापबुद्धी सुहृदौ विचार्य धनाजनाय चलितौ । धनमुपाये पश्चात् स्वगृहं प्रति चेतुस्त्वरितं । यतः - प्राप्त विद्यार्थशिन्पानां देशान्तरनिवासिनाम् । क्रोशमात्रोऽपि भूभागः शतयोजनवद् भवेत् ॥ १ ॥ मार्गे पापबुद्धिर्धर्मबुद्धिं प्रत्यवम् सर्वं धनं गृहे न नीयते । कुटु बिनो बांधवा मार्गयिष्यति, वेन पुराद्वहि न्यासीक्रियते धनं कियत् । यतः - न वित्तं दर्शयेत् प्राज्ञः कस्यचित् स्वल्पमप्यहो । मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ||२|| "Aho Shrutgyanam" 10 15 20 25
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy