SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ चतुर्याधिकारः [ ३१९ विमोषणप्रमुख १ छात्र भाई, मन्दोदरी प्रमुख सवा लाख भार्या, इन्द्रजित प्रमुख सवा लाख बेटा, सूर्पणखादि २९८ भगिनी, ३ कोटि बेटी,३ कोटि देव ओलग करई, ८८ सहस्र ऋषिपर्व भरई [गर्व धरइं] शिवशांति करई, बृहस्पति आगमु। म । उद्धरई, नारायण दीवटोड, गंगायमुना चामरहारि, नवदुर्गा आरती उतारई, विश्वकर्मा सूत्रधार, विश्वामित्र आमरण घडावई, छ ऋतु फूलपगर भरई, मंगल क्षेत्र खेडानह, मन्दोदरी प्रमुख ८ अग्रमहिषी, अनन्तवासुकि अमृत झरइ, तक्षक भंडारर करई, कुलिक उपकुलिकपग चांपई, चण्डिका तलारउं करई, क्षेत्रपाल मसाहणउं (१) धरइ, सरस्वती श्रति धरइ, गन्धर्व गीत गाई, महेश्वरो पडहो वजावई, ब्राझी वीणा वाई, कृतान्त कोट(रे) छइ, मंगल श्रीखण्ड घसइ, बुध सोनुं कसइ, धन्वन्तरि वैद्यकर्म करइ, केतु भामणां भमाडइ, लच्छि वस्त्र आणइ, सांतइ, धनद भण्डार करइ, मृत्यु पातालि धालि इत्यादि१-२ । इति रावण-ऋद्धिसम्बन्धः ॥५६९॥ [570 ] अथ इन्द्रऋद्धिसम्बन्धः । सौधर्मसभा, रत्नमयभूमिः, शकसिंहासन, दक्षिणलोकपालस्वामी, ऐरावणगजः, निर्मल वबं, मस्तके छत्रत्रयं, कनकदण्डचामर, दिव्य आभरण, ३२ लाख विमानस्वामी, वजाहरण, ८४ सहस्त्रसामानिकदेव, ३३ त्रायलिशक [त् ] देवा, ४ लोकपाला, ८ अप्रमहिषो सोलसहन देवीसेविता, १२००० अभ्यन्तरसभातणा देव, १४००० मध्यसभातणादेव, १६००० बाह्यसभा- 15 तणादेव, सातकटक, नाट्य,१ गन्धर्व,२ हय,३ गज,४ रथ,५ वृषभ,६ पदाति, ३ लक्ष ३६ सहर अंगरक्षकदेव इत्यादि । इति इन्द्रऋद्धि सम्बन्धः ॥५७०॥ [ 571 ] अथ चक्रवर्तिऋद्धिसम्बन्धः । ६६ कोडि प्राम, ७२ लक्ष पाटण ( पत्तन), ३६ लक्ष वेलाउल, १६००० रायतन, १८००० सामन्त, १४००० मउडाधा(?), ३२००० मुकुटबद्धभूपाः, ७०० राणा, १२००० महामण्डलेश्वर, 20 १--इतरदर्शनमतेन इदं वर्णनं संभाव्यते । २--भोजप्रबन्धे इत्थमुपलभ्यते आवासं परिमाष्टिं वायु ऋतवः पुष्पोत्करं तन्वते कीनाशो महिषेण वारि वहते, ब्रह्मा पुरोधाः पुरः खट्वायां च नियन्त्रिता ग्रहततिनिणेजकः पावकचामुण्डा तलरक्षिका गणपतिः शुक्रीवती चारकः ॥१॥ दोपाः सर्पशिरोवसूनि सविता, सूपः सुतः शक्रजित्लका पू: परिखाम्बुधिः परिकरोऽमृक्पाचिकूटो गिरिः । देवा दास्यकृतोऽम्ििवजयी भ्राता छटादोऽम्बुंदः ।। पिष्टा यस्य विधिश्च सोपि गतवान् दुष्टा दशासो कशाम् ॥२॥ "Aho Shrutgyanam" |
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy