SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः .. 10 तकोशे मुक्तं । सुप्तः सः । द्वितीयोप्येवं हारं गृहन दीनारशतं यक्षेण दंडितः । ततः पाद्यः प्राह स्वधनं गमनकापनायोक्तं दरि दिसंतरि चालीआ, वडी करी पुण आस । ___ आवि दोहिला खंधि चडि, जिम सउ तिम पंचास ॥१॥ अपरो जगौ ग्रह अबला विहि वंकडी, दुजण पूरउ आस ।। __आवि दोहिला खंधि चडि, जिम सउ तिम पंचास ॥२॥ पश्चात् स्वस्वसम्बन्धोज्ञापितो मिथः । एवं जीवाः प्रमादादर्जितमपि पुण्यं हारयति । इति भवितव्यतायां दूरिदिसंतरि चालीआ । __इति मित्रद्वयसम्बन्धः ॥५४०॥ [ 541 ] अथ शठोपरि शठेतिविषये शुककथा । एकः श्रेष्ठी सुपात्रदानं दाता । भूपस्याग्रे वेश्या नृत्यं करोति बहुधनं भूपाल्लोकाच्च लभते । श्रेष्ठी कुपात्रत्वात् किमपि न दत्ते, तदा लोकैरुक्तं, त्वं बहुलं धनं लासि न श्रेष्टिनः । ततो वेश्यया नृपे तुष्टे प्रोक्तं ममाद्य स्वप्ने श्रेष्ठिना लक्षद्रव्यमानितं तञ्च दापय, ततो राझोक्तं, श्रेष्ठिनास्यै स्वप्नमानितं देहि, ततः कृष्णमुखं गृहागतः। शुकोऽवग़-श्याममुखं कथं ते । श्रेष्ठिना वेश्योक्तं प्रोक्ते 15 शुकेनोक्तं एक रत्नमादर्शोव धृत्वा वेश्याग्रे प्रोच्यं-त्वया भूपस्य पश्यतः, इदं आदर्शमध्यस्थं रत्नं गृहाण एवं कृते यदा सा वक्ति, इदं कथं गृह्यते तदा त्वयाऽऽस्येयं स्वप्न ] सशमिदं रत्नं, तथा कृते वेश्या जिता । वेश्यया शकधीाता। ततः स शको मागयित्वा गृहीतः । शुकस्य पक्षौ छेदयित्वा दास्यग्रे वेश्यावग, अयं शुकः शाकत्वेन कार्यः कार्यार्थ गता। शुको नष्ट्वा खाले प्रविष्टः दास्या शुके नष्टे अपरं मासं शाकत्वेन कृतं, सा च शाकं तं शुकधिया 20 चखाद, जगाद च भो शुक यत्त्वया मम धनं निर्गमितं श्रेष्ठिनो बुद्धिदानात् [ तत् । कृतफलमेवं पश्य, ततस्तदुक्तं खालस्थः शृण्वन् छन्नं तस्थौ । भीतः शुकः खालागतमन्नं खादन् जातपक्ष उड्डीय गतो वने, वेश्या तु नर्तितुं कृष्णालये समागता । शुकस्तु कृष्ण पृष्ठौ स्थितः प्राह अहो वेश्ये अहं कृष्णस्तुष्टो वरं मार्गय, तयोक्तं वैकुण्ठं नय मां । तेनोक्तं मस्तकं भद्रीकृत्य लोकसमुदाय 1 तदाह तत्र नेष्ये । ततस्तथाकृत्वा यदा साऽगता तदा शूको गत्वा 23 वृक्षशाखायां प्राह शठोपरि शठं कुर्यादादरोपरि आदरं । त्वया मे लुचितौ पक्षी, मया ते मुडितं शिरः ॥१॥ ततः स्ववैरवलनसम्बन्धं प्रोक्त्वा शुको गतः । इति शठोपरि शठेतिविषये शुककथा ॥५४१।। "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy