SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २९८ ] प्रबन्धपञ्चशती लावण्यावयवप्रपंचितदृशां वारांगनानां शतं, .. दंडे पांड्यनपेण ढौकितमिदं वैतालिकस्यार्पितं ॥१॥ इति औदायें [उचितदाने] विकमार्कवैतालिकसम्बन्धः ॥५३२॥ [638 ] अथ दुष्टास्त्रीविषये मरिकासम्बन्धः । कोकिलपुरे कोकिलकौलिकस्य मयूरिका पत्नी स्वेच्छाचारिणी वारितापि गृहे न तस्थौ। एकेन वचसा वाक्यं शतं च प्रतिजल्पति । एकदा मित्राय कोकिलोऽवग् यदि पत्नी संध्या गृहे न समेष्यति तदा तव [तस्यै] शिक्षा दास्यते। मया [मित्रेण हकितापि पत्युर्वचो न कुरुते । कोकिलो रुष्टोऽन्यदा रात्रिघटिचतुष्के गते पत्नीमनागतां ज्ञात्वा गृहस्य अररिं दृढं दत्त्वा मध्ये स्थितो दध्यौ । अद्य रंडाया गृहे प्रवेशं न दास्ये, ततः सा भ्रामं भ्रामं उत्सूरे गृहं समायाता 10 द्वारं दत्तं दृष्ट्वा पति मध्ये स्थितं ज्ञात्वा प्राह ! पते ! द्वारभुद्घाटय । स च खुंकारकं करोति, द्वारं नोद्घाटयति वक्ति च, त्वं च मयोक्तं न कुरुषे, अतो नोद्घाटयामि द्वारं, पत्नी प्राहकीटिकाया उपरि कि कटकं ? इत्यादि जल्पिते यदा कान्तो द्वारं नोद्घाटयति तदा द्वारादहिरासन्नकूपिकापार्श्व प्रौढं प्रस्तरं मुक्त्वा जगौ-कांत द्वारमुद्घाटय, नो चेदहं कूपिकायां पतिष्यामि । एवं तया प्रोक्तं यदा पत्या द्वारं नोद्घाटितं तदा कूपिकायां पतिष्यामीति जल्पंन्ती 15 प्रस्तरं कूपिकामध्ये चिक्षेप, स्वयं तु पार्श्व छन्नं स्थिता द्वारस्य, सध्युबकं श्रुत्वा पत्नी कूपिका पतितां ज्ञात्वा सथो द्वारमुद्याव्य कृपिकापावेऽभ्येत्य प्राहोचःस्वरं पत्नि ! निस्सर लोका मिलिता, मंचिकामध्ये मुक्ता, पत्नि ! मंचिकायामुपविश्य बहिनिस्सर, इतः सा मयूरिका गृहमध्ये प्रविश्य प्राह तव पिता कूपे पतति अहं तु न [ “एवं द्वारं पिहितवती" तदा स च जगौ ] यदि शक्तिर्भवति तदा द्वार उद्घाटय अहं किमपि त्वयि प्रतिकूलं न करोमि, त्वमेवं कुरु । लौकैमक्तं 20 उद्घाटय उद्घाट्य, सा जगौ अद्य प्रभृति अहमुत्सूरे [ सवारे वा ] सख्यालयादौ स्थित्वाऽया स्वामि, अतः परं मम न करोति प्रतिकूलं. तदा द्वारमुद्घाटयामि. ततस्तेनाक्षरेषु दत्तेषु तया द्वारं उद्घाटितं । एवं दुष्टास्त्रीविषये मयूरिकासम्बन्धः ।।५३३|| [24] अथ राटिविषये सोढीसम्बन्धः । पद्मपुरी सोढी नारी कलिं सर्वैः सार्द्ध करोति । कलिं विना तस्मिन् दिने धान्यं न जीर्यति । 25 ग्राममध्ये तया सह कोऽपि न जल्पति । ततोऽन्यदा प्रातः प्रातिवेश्मिकगृहे प्राघूर्णिकाः समा याताः ततस्तया ध्यातं अद्य को बहिः राहिं कतु यास्यति । अनया प्राघूर्णिकया समं राटिं करोमि । ततो दास्यने तया प्राघूर्णिकायां शृण्वन्त्यां प्रोक्तं, भो दासि ! शीघ्र क्षिप्रचटं रंधय । ग्रामे गमिष्यते एक मानकधान्यमध्ये पंचमानकमितं लवणं क्षिप । वयः क्षिप्रचटो भवति त्वरितं अष्ट्वावाहं सज्जीकुरु ! तमारुह्य गमिष्यते, प्रापूर्णिका प्राह भगिनि ! एवं अयुक्तं कि जल्पसि, मानक 30 (१) अश्वानामयुतं प्रपञ्च चतुरं । (२) कजीओ लडाई । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy