SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २९४ ] प्रबन्धपश्चशती आवारयाधिगमान्मयैव गमितः कोटिं परामभतेरस्मत्संकथयेव पार्थिवसुतः सम्प्रत्यसौ लजते । इत्थं खिन्न इवात्मजेन यशसा, दचावलम्बोम्बुधेः र्यातस्तीरतपोवनानि तपसे, वृद्धो गुणानां गमः ॥२॥ इत्यादि काव्यानि गृहीतवान् स तदा चैक काव्यं अर्द्धमग्रतो यावद् वाचितं तावद् द्वारि समागतं "इह [अयि] खलु विषमः पुराकृतानां भवति हि जंतुषु कर्मणां विषाकः ।" ततः तानि काव्यानि तेन भोजस्यार्पितानि । ततः भोजेन सर्वषां पण्डितानां पुरः प्रोक्तं योऽस्य काव्यस्यातनं पदद्वयं कथयिष्यति तस्य बहुधनं दातव्यं । ततो न केनापि काव्यं पूर्ण कृतम् । 10 ततो धनपालेनाप्रेतनमद्धं प्रोक्तं हरशिरसि शिरांसि यानि रेजुर्हरिहरि तानि लुठन्ति गृध्रपादैः ॥३॥ ततः समुद्राद्यानपात्रप्रेक्षणपूर्व अप्रेतनं पदद्वयमानीतं याहग्धनपालेन प्रोक्तं ताहगेव, ततो राजा हृष्टो भूरि लक्ष्मी ददौ । इति खण्डप्रशस्तिकाव्यानयनसम्बन्धः ॥५२५॥ [586 ] अथ एकं वस्तु अत्रास्ति परत्र नास्तीत्यादिसम्बन्धः । 16 एकदा भोजो नृपः पत्तने भीमभूपस्य पुरः स्वमन्त्रिणं प्रेषयामास । स च भीमस्य पुरः प्राह भोजराजराशश्वत्वारि वस्तूनि विलोक्यते स प्राह-१ एक वस्तु अत्रास्ति परत्र नास्ति । २ एक वस्तु अत्र नास्ति परत्रास्ति । ३ एकं अत्रास्ति परत्राप्यस्ति । ४ एकं वस्तु भत्र नास्ति परत्रापि नास्ति । ततो राज्ञा मन्त्रिणामने प्रोक्तं वस्तुचतुष्टयं भोजेनानायितं प्रेष्यताम् यद् भोजेनानायितं 20 तेषु तत्कोऽपि सम्यग न वेत्ति । तत रकः वीरम नामा सुश्राद्धः प्राह-वस्तु तत्र नेष्यामि यथोदेशो दीयते स्वामिना । ततो राजा हृष्टोऽवग-याहि । स ततः प्रच्छन्नं वस्तुचतुष्टयं लात्वा महान्तं सार्थ कृत्वाऽवन्त्यां चलितः, राज्ञो ज्ञापितं स्वागमनं । ततो राजा सार्थमध्ये आयातः आसने उपविष्टः, पृष्टं राज्ञा, वस्तुचतुष्टयं आनीतं ? मन्त्रि गोक्तं-आनीतं । राझोक्तं प्रथमं वस्तु दर्शय । ततो वेश्या दर्शिता । राजा प्राह एवं विधा अत्र परत्रापि सन्ति । 25 मन्त्री प्राह अस्या वर्यभोगेन इहलोकोऽस्ति परलोको नास्ति ।१॥ द्वितीयवस्तुनि प्रोक्ते साधवो दर्शितास्तेषां परीषहसहनेनेह लोको नास्ति स्वर्गप्राप्त्या परलोकोऽस्ति ।२। तृतीयवस्तुनि श्राद्धा वर्याः पुण्यवन्तो देवान् पूजयन्तो दर्शिताः तेषामिह परत्रास्ति अत्र सुखिनः परत्रापि सुखिनः ।३। चतुर्थवस्तुनि प्रोक्ते द्युतकृतो मिथोऽत्यन्तं कलिं कुर्वाणा दर्शिताः तेषामत्र नास्ति परत्र नास्ति ।४। राजा चमत्कृतः प्राह-यदुच्यते पत्तने सर्व लभ्यते तत्सत्यं, तत: स मन्त्री सम्मानितो वस्खाभरणादि. 30 दानात् । इति एक वस्तु अन्नास्ति परत्र नास्तीत्यादि सम्बन्धः ।।५२६।। "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy