SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २९२ ] प्रवन्धपशशती - मेरुसर्षपयोः हंसकाकयो खरतार्थयोः । अस्त्यन्तरमवन्त्यादेरयोध्यादेश्च भूपतेः ॥१॥ एवं वदतस्तव जिह्वा त्रुटिता न ततो रोषेण प्राह पण्डितः दोमुहय निरक्खर लोहमईय नाराय तुज्य किं भणिमो । गुजाहि समं कणयं, तोलंतो किं न गओसि पायालं ॥२॥ __ इत्याद्यक्तौतां प्रति वहौ चिक्षेप । ततो दूनेन नृपेणोक्तं भो पण्डित किमीक्षमविमृश्य त्वया कृतं, एवं विधं चरित्रमिदानी कोपि कतुं न शक्नोति । मया तु शिवभक्तनैवं जल्पितं दृष्टिरागत्वात्, यतः __ "दृष्टिरागस्तु पापीयान् दुरच्छेदासतामपि ।" त्वं तु जैनधर्मझोऽसि, तेन तव जैनमत रोचते पुनर्मयाऽसरो न हातोऽधुना कस्य किं रोचते । धनपालोऽवग् मया ध्यातं राजा 10 तु सर्वतत्वको विद्यते । कथमेवं वक्ति अतो मम रोषो जातः । तेन रोषेणैवं कृतं मया रोषचाण्डालः किं किं न करोति, यतः कोहो पीइं पणासेइ माणो विणय नासणो । माया मित्ताणि नासेइ लोमो सव्वविणासणो ॥३॥ तत अस्थाय कृष्णमुखः स्वगृहे समागतः पण्डितः । पुच्या तिलकमंजर्या पृष्टं तात ! किं 15 दुःखं, पित्रा प्रोक्तं स्वचेष्टितं मया तु रभसा प्रथमप्रतिवहौ क्षिप्ता रुषा, सहसा न विमृष्टं । पुत्री प्राह लिख्यतां प्रन्थः मम मुखे समेति । मया पूर्वमेकशो वाचितोऽभूत् । ततो पृष्टः पण्डितः पुत्रीमुखात्पुनः प्रतिलिखित्वा तस्य चरित्रस्य तिलकमंजरीति नाम दत्तं । ततः क्रमात् तिलकमंजर्या पंडितपुच्या एकसंधिकया ग्रन्थः कथितः । पितुः पुरः एवं ज्ञात्वा भूपोऽपि जगौ साक्षात्सरस्वती सा या एवं वेत्ति ततो राज्ञा द्वितीयनाम सरस्वतीति दत्तम् । इति धनपालविरचिततिलकमंजरीसम्बन्धः ॥५२२॥ [523 ] अथ “धर्मो जयति नाधर्म" इत्यादिसम्बन्धः । ततोऽन्यदा रुष्टो धनपालोऽन्यत्र प्रामे गतः । अन्यदा भोजसभायां धर्मनामा पण्डितो विद्वान् विदेशात् वादं कर्तुं समागतः । स च पञ्चवर्गेण वादं कर्तुं प्रतिज्ञा चक्रे । यः सभायां विज्ञो भवति स मया समं वादं करोतु । यदा कोऽपि तेन समं वादं कर्तुं न शक्नोति तदा 25 धनपालः स्मृतः । ततः स्वमुख्यमंत्रिणं धनपालमाकारयितुं प्रेषितः । धनपाल सन्मान्य समानीतो भोजपावें । भोजेन मानितो बहुमानदानात् , प्रोक्तं च यन्मया अवन्तीस्थाने अयोध्या स्थापयेत्यादि जल्पितं तत् क्षम्यताम् । ततो मियो द्वाभ्यां क्षमितं । सभायां धनपालधर्मपण्डितौ समागतो, मिथः प्रथमं कुशलालापादि कतम् । ततो धनपालः प्राह आवाभ्यां वादः करिष्यते, केन संस्कृतेन प्राकृतेन वा पंचवर्गपरिहारेण पंचवर्गेण वा ? ततो धर्मो दभ्यो अधुना वक्तुं न युक्तं, ततः प्राह कलये 30 भावाभ्या वादः पंचवर्गण करिष्यते । ततः स्वस्वस्थाने गतो, रात्रौ धर्मो दभ्यो-धनपाउस भारती तुष्टास्ति जैनप्रन्यस्यापि पठने अभ्यासोऽस्ति । तेन यदि वादे हारयिष्यते मया तदा १ स्वयेति । 20 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy