SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ प्रबन्धपश्चशती. [520 ] अथ धनपालपंचाशिकादिग्रन्थान् वबन्ध इति सम्बन्धः | क्रमाद् राज्ञा धनपाल: भावको जातो ज्ञातस्तत्परीक्षणार्थ पुष्पभृतां च ददौ धनपालहस्ते, प्राह च देवान् सर्वान् पूजय । स च सर्वान् प्रपूज्य समागतः । राज्ञा पृष्टं देवाः पूजिताः । धनपालः प्राह, यत्रावसरोऽभूत् तत्र देवाः पूजिताः । राजावग् अवसरः कुत्राऽभूत् कुत्र न १ 5 ततः स प्राह कृष्णपार्श्वे पत्नीं दृष्ट्वा शंभोः पार्श्वे पार्वती, सूर्यपार्श्वे साबित्री, ब्रह्महस्ते जपमालां दृष्ट्वा ऋषभदेवं तु स्त्र्यादिरहितं दृष्ट्राहमपूजयम्, ततो राज्ञा शातं धनपालः श्राद्धोऽभूत् । ततः प्रभुं पूजयित्वा धनपालः पठति । २९० ] 10 15 कतिपय पुरस्वामी काय व्ययैरपि दुर्ब्रहो, मतिवितरता मोहेनासौ मयानुसृतः पुरा । १ त्रिभुवनगुरुर्बुद्धयाराध्योऽधुना स्वपदप्रदः प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ १ ॥ सम्वत्थ अस्थि धम्मो रजाव न पचं जिणंदसासणं । कणगाउराण कणगं व ससियपयं अलभमाणाणं ||२|| aat धनपालः सर्वमिध्यात्वं त्यक्त्वा जिनधम्मं चक्रे । इति धनपाल पंचाशिकादिग्रन्थान् वबन्ध ||५२० ॥ 521 ] अथ हरिणवध-सरोवरवर्णन - यज्ञछागवर्णन धनपालसम्बन्धः । अन्यदा भोजभूपः पंचशतीपण्डितयुतः पापर्द्धिगतः तत्र एक हरिणं एकेन बाणेन इतवान् राजा । ततः पण्डितैः सर्वैः राजा वर्णितः । धनपालस्तदा प्राह- रसातलं यातु यदत्र पौरुषं, कुनीतिरेपाऽशरणो प्रदोषवान् । निहन्यते यद् बलिनापि [ति] दुर्बलो, हहा महाकष्टमराजकं जगत् ||१|| राजा रुष्टः पण्डितस्य दृष्टौ दृष्टि ददौ । ततो राजा तटाके गतस्तत्रापि तटाके वर्णितेऽन्य20 पण्डितैः, धनपाल: प्राह एषा तटाकमिषतो त [ वर ]दानशाला, मत्स्यादयो रसवती प्रगुणा सदैव । पात्राणि यत्र बक- सारस-चक्रवाकाः, पुण्यं कियद्भवति तत्र वयं न विद्मः ॥२॥ तत्रापि द्वितीयदृष्टी दृष्टि ददौ । ततो यशे एकरछागो हन्तुमानीतोऽस्ति । स च ब्लू ब्लू करोति स्म । तदा सर्वैः पण्डितैः स वर्णितः । ततो राजाऽवगू पण्डितं । अयं किं कथयमस्ति ? 25 घनपाठः प्राह (१) त्रियमपतिः (२) या मुजियं जिणन सासणं तुम्ह । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy