SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 10 २८८] प्रबन्धपाशती प्रावणबातिरनीलुिर्वणिगजातिरवंचकः । प्रियाजातिरनीर्ष्यालुः शरीरी च निरामयः ॥९॥ __ ततः "श्रीपुंवर" प्रभवतीत्यादिजल्पकदेवताधिष्ठितं गृहं शून्यं तस्य वासाय दत्तं । यदास तत्र गत्वा रात्री स्थितो बुधः तावत्स यमः प्रत्युत्तरप्रदानाय काव्यस्य आद्यं प्राह मी पुवच ! प्रभवति यदा तस्य गेहं विनष्टं । वृद्धो यूना ? सह परिचयात् त्यज्यते कामिनीभिः ।। सर्वस्य दे? सुमतिकुमती२ पूर्वकर्मानुचीयर्थे । एको गोत्रे ! स भवतु पुमान् यः कुटुम्ब बिभर्ति ॥१०॥ चतुषु प्रहरेषु काव्यं निष्पन्नं । यक्षो हृष्टस्तद्गृहं तत्याज । विद्वत्कुटुम्ब तत्रोवास । इत्यादि विद्वतकुटुम्बसम्बन्धः ॥५१५।। [616 ] अथ नवीनधारा स्थापनसम्बन्धः । एकदा भोजो नवीनं पुरं स्थापयितुं वाँ भूमि ज्ञातुं पटहं वादयामास । एका धारावेश्या पटई स्पृष्ट्वा यानमारुह्य लंकायां गत्वा लंकास्थितिं विलोक्य पश्चादागत्य प्राह-यदि मनाम दीयते तदाहं शूर भूमि दर्शयामि । ततो राक्षा मानिते तया भूमि दर्शिता। तत्र वेश्या नाम्ना नवीन 15 धारा स्थापिता वासिता भूपेन । इति नवीनधारास्थापनसम्बन्धः ॥१६॥ [517 ] अथ एकेन बूडतीति सम्बन्धः एकदा भोजसभायां एकः पुमान आयातः। स पृष्टः किं त्वयाश्चर्य दृष्टं ? म प्राह कांतीपुर्या एकेन महेभ्येन महत्सरः कारितं, बारिणा भृतं, एकं मस्तकं जलाभिर्गच्छति वक्ति च एकेन बदति । ततो राजा पृष्टाः पंडिताः अर्थ न जानन्ति । ततो दूरे भ्रमन्नेकः पण्डितो मरुस्थल्या 20 गतः । तत्रैकस्मिन् ग्रामे वृद्ध पुं[सो मिलितस्तस्याने वार्ता कथिता। स प्राह एष श्वानो गृह्यता तव लक्षद्रम्मान दापयामि । ततः स द्विजोऽनिशं स्नानकारी तं इवानं स्कन्धे वहति तत्र पुरे समायातः । ततो भूपेन स (पण्डितः) पृष्टः वृद्धः प्राह-लोभेनैकेन ब्रूडति । राझोक्तं कथं सोऽवग धनलोभेनानेन श्वानः स्कन्धे व्यूढः । ततो मस्तकं गतं राशः समीपात् लक्षं दापितं वृद्धेन तस्मै ।इति एकेन बडतीत सम्बन्धः ॥५१७॥ 25 [518 ] अथ माषसम्बन्धः । श्रीमापुरे मुकुन्दपण्डितस्य पुत्रोऽभूत् ! जन्मोत्सवं कृत्वा वर्षशतमायुर्ज्ञात्वा षट्विंशति सहस्राणि दिनानि झात्वा तावत्संख्यानि नाणकहारकानि पुत्रस्यार्थे कृतानि दिनं प्रत्येकं हारं १. तद्धि २. संपदा पत्तिहेतू, । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy