SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २६२ ] प्रबन्धपश्चशती erter अर्थमजानन् विप्रः प्राह - महासति ! 'चक्कि चक्कि' इति किं प्रोच्यते ? तयोक्तं rati लिप्तं चिक्कचिक्कायते ततो ध्यातं तेनाहमनया जितः गाथार्थाज्ञानादस्याः शिष्योऽस्मि । ततः पृष्टं कोऽर्थोऽस्याः साऽवग्- अस्माकं गृहस्थस्याग्रे रात्रावर्थो न प्रोच्यते गुरवः कथमियन्ति तेनोक्तं क्व सन्ति ? गुरवः, तयोक्तं उपाश्रये सन्ति जिनागारोपान्ते । ततो देवगृहे 5 गतः देवं दृष्ट्वा नमस्कारान् प्राह- 10 अस्यां चतुर्विंशतौ प्रथमं भरतसगरी जातौ चक्किदुगंर । हरिपणगं-तिविट्ठू‍ द्विबिठूर 15 सयंमुर पुरुषोत्तम पुरुषसिंह: ५। पणगं चक्कीण -- मघवा सनत्कुमार र शान्तिनाथ‍ कुंथुनाथ ४ अरनाथ५ । केशवो- पुरुषपुण्डरीकः १ । चक्की --- "सुभौमः १ । केशवः दत्तः । चक्की - महापद्मः १ | केसव -- नारायणः लक्ष्मणाः १ | दुचक्की - हरिषेणः १ जय:२ | केसव - कृष्णः १ । चक्की -- ब्रह्मदत्तः । एवं १२ चक्रिणः ह वासुदेवा उक्ता अनुक्रमेण । उक्तं च 20 26 61 वधुरेव तवाचष्टे, भगवन् ! वीतरागताम् । afe कोटर संस्थेनौ, तरुर्भवति श्राद्वलः ॥१॥ जं दिट्ठि करुणातरंगिय पुडा एयस्स सोमं मुहं, आयारो पसमायरो परियरो संतो पसनातणू 1 [तं मन्ने] तन्नूणं जरजम्ममधुहरणो देवाहिदेवो [जिणो] इमो, देवाणं अवराण दीसह जओ नेयं सरूवं इमं ||२|| ततो देवानमस्कृत्य सूरिपार्श्वे गतः गुरुं नत्वा गाथाया अर्थ पप्रच्छ । गुरुणा गाथार्थो व्याख्यातः इति- 编 सुभूम । उसमे भरहो अनि सगरो मघवं सणकुमारो अ । धम्मस्स संतिस्स य, जिणंतरे चक्कवट्टिदुगं ||३|| संती कुन्थु अ अरो, अरहंता चेव चक्कवट्टी अ । अरमल्ली अंतरे पुr, वह सुभूमो अ कोरव्वो ||४|| मुणिव्व नमिम्मि अ, हुंति दुवे पउमनाहहरिसेणा । नमिनेमिसु जयनामा, अरिदुपासंतरे बंभो ॥५॥ पंच अरहंते वंदंते केसवा पंच आणुपुन्वीए । सिज्जंस तिविट्ठाई, धम्मपुरिससीहपेरंता ॥६॥ अरमल्लिअंतरे दुन्नि, केसवा पुरिसपुण्डरिअदत्ता | मुणिसुव्वय नमिअंतरि नारायणकन्हनेमिम्मि ||७|| "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy