SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २५४ ] प्रबन्धपञ्चशती 40 जह जह पएसिउं जाणुअंमि सि], पालित्तउ भमाडेइ । तह तह से सिरवेअणा, पणस्सइ मरुण्डरायस्स ॥१२॥ प्रीतो राजा स वृत्तोत्सवः पादलिप्तसूरि गुरुं चक्रे । इति अतिशये श्रीपादलिप्तसूरिसम्बन्धः ॥४६७॥ [ 468 ] अथ विनये पादलिप्तसरिसाधुसम्बन्धः । ___ एकदा श्रीगुरुभिः प्रोक्तं विनीताः साधवो यदुच्यते तत्कुर्वन्त्येव, राजा प्राह-राजकुले हि विनयो विद्यते । ततः सूरयो जगुः-यस्तव परमभक्तोऽस्ति स आकार्यतां । इदं च तस्मै कथ्यतां गत्वा विलोकय "गङ्गा कि पूर्ववाहिनी पश्चिमवाहिनी वा ?" ततो राज्ञा भक्तो राजपुरुषो गङ्गाप्रवाहवहनदिग्विलोकनाय प्रेषितः । स च यत्र तत्र भ्रमित्वा पश्चादागत: 10 भूपेनोक्तं गङ्गा पूर्ववाहिनी वा पश्चिमवाहिनी वा, स प्राह-आबालगोपाला जानन्ति गङ्गा पूर्ववाहिनी । गुरुभिः प्रोक्तं-राजन् ! राजकुले ईग्विनयो विद्यते, गुरुप्रेषिताः साधवः गङ्गातटे गत्वा काष्ठप्रान्ते ध्वजं बन्धयित्वा सम्यग्गङ्गाप्रवाहवहनं विलोकयामासुः । ततः पश्चादागताः साधवः प्रोचुः-भगवन् ! अस्माभिर्गङ्गायां गत्वा प्रवाहो विलोकितः पूर्ववाहिनी गङ्गा ज्ञाता । ततो राजोत्थाय साधून्नत्वा प्राह -धन्यं मतं यत्रेक्षा गुरुभक्ताः साधवो 16 भवन्ति उक्तं च निवपुच्छीएण गुरुणा, भणिओ गंगा को मुही वहइ । संपाइयं च सीसो जह, तह सव्वत्थ कायव्वं ॥१॥ इति विनये पादलिप्तसूरिसाधुसम्बन्धः ॥४६८।। [469 ] अथ उचितजल्पने श्रीपादलिप्तमरिसम्बन्धः । एकदा गुरौ अन्यत्र गते लध्ववस्थायां पादलिप्तसूरिः साधुषु गोचरचर्यायां गतेषु बालैः सह क्रीडति, द्रुतं श्राद्धानागताज्ञात्वा आकारं संवृत्योपविष्टाः उपदेशो दत्तः । ततस्तेषु श्राद्धेषु गतेषु पुनरवरकमध्ये खेलति यावता तावता केऽपि वादिनो विझं ज्ञात्वा वादं कर्त समाययुः तैर्विजनं मत्त्वा "कुकुडुकूकू" इति शब्दः कृतः सूरिणा तु वादिनश्चागतान् सात्वा "भ्याऊं म्याऊँ" बिडालशब्दः कृतः । ततस्तैर्वादिभिस्तस्य विद्वस्वं ज्ञात्वाऽवसरजवं च, 25 पदयोस्तस्य पेतुः प्रोचुश्च चिरंजीव बालभारति ! ततो गोष्ठी मण्डिता तै:-- पालित्तय ! कहसु फुडं सयलं मंडलं भमंतेण । दि सुयं च कत्थय ! चंदणरससीयलो अग्गी ॥१॥ 20 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy