SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २४० ] प्रबन्धपश्चशती ध्यातं-वर्योऽयं देशः यत्र बहुनोरं विद्यते । अस्मद्देशे तु अगाधाम्बु तदपि स्तोकं । असोऽधुना कृषितोऽहं जलं पिवामि । ततः पयः पातुं लग्नः । यावजल पोतं तावन्मुखं सारमभून् । कोष्टो दग्धः ततोऽपाठीत्सः चिरिवियराजलपिहिं जल, पियइ घुट्टघुट्ट चुलूएहिं । सायर अस्थि बहुत जल विकारा किं तेण ? ॥१॥ ततः समुद्रतटे उपविष्टो रत्नानि विलोकयति तदा कल्लोला एवायान्ति । यान्ति च न रत्नानि । वृक्षा विलोकिता ये ते झारा एव, धूलिस्तु भारा एक मुखे पतिता । ततो नष्टो निजदेशे समागात् समुद्रस्वरूपं प्रोच्यावग्-लोकानां पुर आत्मीय एव देशो वर्यः । इति समुद्रवीक्षानिर्गतमरुस्थली पुरुष सम्बन्धः ॥४४३॥ [444 ] अथ लूणिगमंत्रिधर्मवाञ्छासम्बन्धः । पूर्व धवलक्कके लूणिमदेव-मालदेव-वस्तुपाल-तेजःपालसोदरा निद्रव्या वसन्ति स्म । अन्यदा लूणिगस्यान्त्यावस्थायां पुण्ये मानिते लझत्रयप्रमाणे । लूणिगः प्राह-ममार्थमबुंदगिरौ विमलवसतिकायां प्रासादो देवकुलिका वा कार्या । ततो वस्तुपालेनोक्तं करिष्यते त्वया पुण्यं श्रद्धेयं तत्पुण्यं श्रद्धानो लूणिगः स्वगं गतः । इति लूणिगमन्त्रिधर्मवाञ्छासम्बन्धः ॥ ४४४ ॥ [445 ] अथाव॒दलूणिगवसतिनिर्माणसम्बन्धः ! एकदा वस्तुपालमन्त्री अर्बुदतोर्थे गतः। नत्र विमलमन्त्रिवसहिकायां श्रीवृषभदेवं पूजयित्वा प्रासादस्य कोरणिकां वर्या वीक्ष्य दध्यौ-वयं चत्वारो भ्रातरो जाताः, परं मालदेवघातुर्नाम्ना प्रासादाः कारिताः । अत्र लूणिगभ्रातुर्नाम्ना लूणिगाह्वा वसतिं कारयामि । ततस्तेज पालः पृष्टः 20 सन् वसतिकरणे ऽनुमति ददौ ।। ततश्चन्द्रावत्यां पुर्या गत्वा धारावर्षभूपस्य मिलितः तम्याग्रे प्रोक्तमहमबुंदशेले प्रासाद कारयितुमिच्छामि । तेनोक्तं-यद्विलोक्यते [यदपेक्षसे] तदहं करिष्ये । ततः सुमुहूर्त सूत्रधारानाकार्य भूमिदर्शिता यदा, तदा तत्रत्याः पतीयानका न मन्यन्ते । ततो धर्मनिमित्तं स्पर्द्धकै स्तीरयित्वा भूमिगृहीता, चतु:स्पर्धकस्योपरि पश्चकं स्पर्द्धकं मण्डितं च वस्तुपालमन्त्री 25 स्पर्धभूमि तोरयित्वा गृह्वानः ३६ स्पक मुदकै भूमों बह्वां जमाह । तदा पतोयानकैरुतं असौ मन्त्री सर्व गिरिं ग्रहोष्यति तदा मेले मेलं]न समेष्यति । ततो मन्त्री निषिद्धस्तः । ततो मन्त्री आरासणतः पाषाणाना [आनाय्य] प्रासादं कत्तुमारब्धः । अद्धिकोशे प्रामा वासिताः आरासणमार्गे तत्र सत्रागाराः, मुख्यः शोभन: सूत्रधारः । अपरेषा सप्तशतानि सूत्रधारामां * उर्छ । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy