SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २०२] प्रबन्धपश्चशती तेनोक्तं का हिडिः ? यतिनोक्तं-या कन्यां परिणेष्यसि त्वं सा हिडिः । सोऽवग्-सा वर्या सीर्विद्यते। यतिः प्राह-अस्यां हिडी प्रविष्टस्य दुःखं स्यात् । स च सुहन्न मन्यते । ततः स हिरो प्रविष्टः । कालान्तरे साधुनोक्तं--अस्ति सुखं ? सुहृत्पाह-हि डिप्रविष्टस्य क्व सुखं, या खी • हिडिः प्रोक्ता सा सत्यैव, मोक्तुं न शक्यते लोकापवादात् । पुनः कालान्तरे साधुनों पृष्ट सुखमस्ति ते । सोऽवग--कथं सुखं प्रथमं हिडौ प्रविष्टोऽहमधुना पुत्रपन्यादि खिलिकाभि- दृढं जडितोऽस्मि ? आजीविकाया दुःखं । ततो यतिनोक्तमधुनापि मुश्च ! ततोऽवग--व्रताद्विभेमि । पश्चान्मृतः स नरके[क] गतः । यतिस्तु स्वर्गे सुरोऽभूत् । ततः स्वर्गादभ्येत्य नरके सुहृदने प्रोक्तं--त्वं व्रतागीतोऽभूत् , अधुनेदृशं दुःखं ते । ततोऽतीव झूरन्नभूत् अतः प्रथममेव 10 चिन्त्यम् । इति संसारासारतायां कन्या हडिरेवेति कथा ॥३६९॥ [370] अथ प्रमादिहाडिजल्पकस्त्रीसम्बन्धः । एका स्त्री गृहे उन्निद्रा सती स्वगृहकार्य कुर्वाणा क्षणं विश्रामं न लाति । सा च श्रीहेम सूरिसभायां व्याख्यानं श्रोतुं गता भित्ताववष्टम्भ्य निद्रायति [निद्राति] बहूक्ताऽपि न जागत्ति, तदाकस्मात् क्षुल्लकस्य हस्तात् त्रिपुणके पतिते खाट्कारशब्दाज्जागरिता 'हाडि हाडि' इति 15 जल्पन्ती उत्थिता तदा सर्वा सभा जहसत् [अहसत् । इति प्रमादिहाडिजन्पनकस्त्रीसंबंधः ॥ ३७० ॥ . [371] अथ नाणावालसूरिपूर्णिमापाक्षिकसरिमिथो वार्तासंबंधः । एकदा नाणावालराकाचार्यों मिलितो, मिथः कुशलपृच्छायां नाणावालाचार्याः प्रोचुः-- 'खतदूह वइ छई। 20 राकाचार्यरुक्तं-खतं किं प्रोच्यते ? नाणाचार्यरुक्तं--खः-खरः, तरः-तः तया दूहवइ छइ अस्मन्मध्यनिर्गमनत्वात् । राकाचार्या जगुर्वयं--आंत्रिनिर्गते जीबूं छु । नाणावाला जगुः--युष्माकं का भान्त्रिनिर्गताः । राकाचार्याः प्रोचुः--ओ-आंचलीया, त्रि-विथोईआ आगमिका अस्मभ्यो निर्गता। अतो वयं आन्त्रिनिर्गते अपि जीवन्तः स्म । नाणावालसरिपूर्णिमापाक्षिकसूरिमिथो वार्तासंबंधः ॥३७१॥ [373] अथ भाग्ये जयसिंहकथा । कर्णाटकदेशीयकेशिराज्ञः पुत्री मणयल्लदेवी स्वयंवरामायातां गूर्जरनृपो मूलराज पत्तनस्वामी अङ्गीचक्रे । परं तस्य दौर्भाग्यत्वात् नामापि न लाति । अन्यदा राजानं कस्यांचिदधमयोषिति साभिलाषं झात्वा मूलराजमन्त्री डुम्बिणीरूप 26 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy