SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ 10 द्वितीयोऽधिकार [ १९३ वत्थाई पसत्थाई, कुडंबनेत्यारणत्यमत्थं तु । एवं सत्तागारं, कयं नरिंदेण जिणवम्मे ॥४॥ पारणकदिने त्रिभुवनविहारस्नानागतैबहुभिः श्राद्धैः समं भुक्ते स्म ! भूपः भोजनावसरे प्रगमं गुरुन् प्रतिलाभ्य दीनदुस्थादिभ्योऽन्नं ददन मुक्ते च पटहवादनपूर्व च गृहद्वार उद्घाट मोपवति, बतः नेवदारंपिहावेइ, भुजमाणो सुसावओ । अणुकंपा जिणिंदेहि, सडोणं न निवारिया ॥५॥ एवं भूपं दानं ददानं दृष्ट्वा अन्ये बाहडमन्त्रिप्रमुखा लोका ददते दानम् । इति दाने कुमारपालमन्त्रि-अभयकुमारश्रेष्ठिकथा ॥३४८|| [349] अथ साधर्मिकभक्तो आम्बडदेवसम्बन्धः । एकदा बाहडदेवो विशिष्टतमारासनाश्ममयं प्रासादं कारयितुं लग्नः । तत्रान्यदा यदा कुमारपालस्तं द्रष्टुमागात्तदा नेपालदेशस्वामिना भोमेन २१ अङ्गुलमयं चन्द्रकान्तमणिमयं भोपार्श्वबिम्ब प्राभृतं चक्रे । तबिम्बं दृष्ट्वा राजा बाहडदेवं प्रति प्राह-एष प्रासादो मयं दीयतां, यतोऽस्मिन् प्रासादे इदं बिम्बं स्थाप्यते । ततो बाहडदेवोऽभ्युत्थाय विनयपूर्वकृताञ्जलि: पाह-एष प्रासादः कुमारविहारनामा भवतु । प्रतिमा स्थाप्यतां । ततः २४ जिनालयप्रासादे 15 अष्टापदतीर्थावतारशोभिते तबिम्बं महामहोत्सवपुरस्सरमतिष्ठपत् । कणयामलसारपहाहिं, पिंजरे जंमि मेरुसारिच्छे । रेहति कोउदंडा, कणयमया कप्परुक्खुव ॥१॥ इति साधर्मिकभक्तौ आम्बडदेवसम्बन्धः ।।३४९॥ [350 ] अथ त्रिषष्ठिशलाका पुरुषोत्तमचरितसम्बन्धः । कुमारपालराजर्षिणा २१ ज्ञानकोशाः कारापिताः । त्रिषष्ठिशलाकापुरुषचरित्रं श्रोतुमिजता तपरित्रं हस्तरूढं कारयित्वा महता महेन लक्षमितव्ययात् धर्मशालायां रामा प्राभृतीचकार । इति त्रिषष्टिशलाकापुरुषोत्तमचरितसम्बन्धः ॥३५०॥ ___[31] अथ पुस्तकाराधने श्रीताडागमने श्रीकुमारपालसम्बन्धः । एकदा ११ अङ्ग १२ उपाङ्गादिसिद्धान्तप्रतिलेखिता रैमयामरै राहा ! २० बोतरागसबा, 26 १२ योगशास्त्रप्रकाशा रैमयाक्षरैखिताः । तेषां बहु प्रति लेखयित्वा साधुभ्यो वाचनाय रच 20 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy