SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १८८ ] अवन्धपञ्चशती एषोऽपि द्विजः कथं न प्रतिबोध्यते ? ततः सूरिभिस्तत्र गत्वा शिवस्तुतिः शृङ्गाररौद्रमयो प्रारब्धा । तथाहि- 5 10 15 एकं ध्याननिमीलितं मुकुलितं चक्षुर्द्वितीयं पुनः, पार्वत्या विपुले नितम्ब फलके शृङ्गारभारालसम् । अन्यत्क्रूरविकृष्टचापमदनक्रोधानलोद्दीपितं, शम्भोभिरसं समाधिसमये नेत्रत्रयं पातु वः || १ || कृष्णात्प्रार्थय मेदिनीं धनपतेर्बीजं बलेर्लाङ्गलं, प्रेतैशान्महिषो वृषश्च भवतः फालं त्रिशूलादपि । शक्ताहं तच भक्तदानकरणे स्कन्दोऽपि गोरक्षणे, 25 दग्धाऽहं तव भिक्षया कुरु कृषिं गौर्या वचः पातु वः ||२|| द्विजेनोक्तमधुनाऽनवसरे मम पुरोऽनशनगृहीतस्य रागमयी स्तुतिः कस्माद्विधीयते ? गुरुणोक्तं- "यादृशी सभा तादृशं वाच्यं, यादृशो देवस्तादृशी पूजास्तुतिरिति" भवानेवानवसरज्ञोऽनशनं लावा सरागदेवपार्श्वे उपविष्टस्ततः प्रबुद्धो जिनेन्द्रगृहं गत्वा । शान्तो वेषः शमसुख फल० १ । प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं तदसि जगति देवो वीतरागस्त्वमेव ॥३॥ " इत्यादि स्तुति पपाठ स द्विजः, तदनन्तरं जिनभवनोपविष्टः क्षीणायुः स्वर्गं गतः । अतः स्तुत्यार्हो जिन एवं नान्यः । इति बप्पभट्टिप्रबोधितद्विजकथा ||३३६|| [337] अथ तीर्थ भक्तितोतिकाव्ये वस्तुपालमन्त्रिदानसम्बन्धः । 20 अन्यदा श्रीवस्तुपालः ससंघः श्रीशत्रुञ्जये देवान्नत्वाऽग्रतञ्चलन् देवकपत्तने ययौ । श्रीसंघ सदन्नपानतः सन्मान्य संघपूजायामनेके आचार्या उपविष्टाः सन्ति, गुरवः परिधापिताः । अत्रान्तरे सोमेश्वर पण्डितेनेदं काव्यमुक्तं वस्तुपालं प्रति लक्ष्मि प्रेयसि । केयमास्यशितता बैकुण्ठ ! कुण्ठोऽसि किं ?, नो जानासि पितुर्विनाशमसमं संघोत्थितैः पांशुभिः । मा मै[षी ] रुगभीर एष भविनाम्भोधिविरं नन्दतात्, संघेशो ललितापतिर्जिनपतेः स्नात्राम्बुकुल्यां सृजन् ॥ १ ॥ एवं सोमेश्वरः काव्यपद्धत्यार्थमाह-- अहमद्य विष्णुसद्मनि गतस्तत्र विष्णुश्रियौ मिथः एवं " Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy