SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 10 १८६ ] प्रबन्धपश्चशती नोक्तं-किं युधिष्ठिरः ? विष्णुनोक्तं--मण्डलीकः ! बलिनोक्तं- किं रावणः ? पुनगतो विष्णुबलिपाधै गत्वा प्राहमण्डलीको न कुमार आगतोऽस्ति ! बलिनोक्तं-किं स्वामिकात्तिकेयः १ लक्ष्मणः २ बलिपुत्रोऽङ्गदः३ पुण्यधवलः४। विष्णुनोक्तं--बांठ आगतोऽस्ति तर्हि हनुमान् सोऽपि न पुनर्गत्वा प्रोक्तं--तलारः समागतोऽस्ति तर्हि किं विक्रमादित्यः समागतोऽस्ति ? ततो 5 मिलितः बलिनोक्तं राज्ञा बले रत्नं दर्शितं बलिनोक्तं--राजा युधिष्ठिर एवं कथ्यते नापरः येन सदा ८८ सहस्रऋषीणां दिने दिने अमूल्यरत्नानि अष्टाशीतिसहस्राणि ब्राह्मणानां दिने दिने मुञ्जन्ते हेमपात्रेषु युधिष्ठिरनिकेतने ।। अतएव स राजा सत्यः । मण्डलीको रावणं विनाऽपरः कथं कुमारस्वरूपं प्रोक्तम् । वांठोऽपि न ताहक्कार्यकरणाभावात् । अतस्त्वं तलारसमः ग्रामपुरादिरक्षाकारकत्वात् गर्वोत्ताले अमूल्यरत्नमेक एवास्ति अपराणि अमरै रक्षितानि अस्य मूल्यं नास्ति । एवं श्रुत्वा राजोज्जयिन्यामागतः । राज्ञा दशकोटिः स्वर्णस्य दत्ता । रत्नं विनापि द्विजस्य, ततो राजा सुखी जातः । उदारत्वे विक्रमार्कभूयसम्बन्धः ॥ ३३२ ॥ [333] अथ यात्रोपरि कुमारपालभूपकथा । श्रोपत्तनात् कुमारपालो यात्रार्थी शत्रुक्षयं प्रति चलितः। संघे ७२ सामन्तदेवालयाः । एको 15 राक्षः, चत्वारः~-आम्बङ-बाहड-चाहड-सोलादिमन्त्रिणामेवं ७७-६६ स्वर्णलक्ष स्वामी व्यय ठाडाकप्रमुखाष्टादशशत व्यवहारिणां चाष्टादशशतदेवालयादि श्रीसंघसहितः चलितः । स्थाने स्थाने महोत्सवं कुर्वन् वलभ्यां संघो गतः। शत्रुन्जयं दृष्ट्वा लपनश्रीलाहनादिस्नात्रमहोत्सवगीतगानादि चकार । श्रीशत्रुजये श्रीऋषभदशनेन च लक्षस्वर्णैनवाङ्गपूजा तदनु परिधापनावसरे केनचित्पुरुषमात्रेण सपादकोटिरत्नं मुक्त्वा प्रथममाल गृहोता ! एवं गिरिनारेऽपि अंगपूजादि 20 ज्ञेयं । तथा पत्तने श्रीचन्द्रप्रभप्रासादेऽपि नवांगपूजा नवलक्षस्वर्णैः कृता । त्रिषु स्थानेषु सपाद २ कोटिरलेन मालापरिधापनं कृतं दृष्टा चमत्कृतो भूपः पृष्टः स पुरुषः । तेनोक्तं हे राजन् ! मधुमतीवास्तव्यो मण्हासाकः पिताऽभूदारुमाताऽभूत् , तयोरहं पुत्रो नाम्ना जगदुकः । मम पिता ११ वारं समुद्रे चलितः क्षेमेण यातः समुद्रदेवेन मम पितुः सपादकोटिमूल्यं रत्नपञ्चकं ददौ, तेन मया तव संघावसरं प्राप्य प्रमोदान्मालापरिधापनं कृतं । ततश्चमत्कृतेन राज्ञा शेषरत्नद्वर्य मूल्येन गृहीत्वा पञ्चस्थानेषु हारेषु पदकस्थाने स्थापितमेकस्तु श्रीशत्रुञ्जये, द्वितीयं रैवतगिरी, तृतीयं श्रीचन्द्रप्रभप्रासादे देवपत्तने, चतुर्थो हारोमृगुकच्छे, पञ्चमः पत्तने त्रिभुवनपालप्रासादे च, एवंविधा यात्रा कृत्वा राजा सुखी जातः । इति यात्रोपरि कुमारपालभूपकथा ॥३३३|| [334 ] अथ पूनायां कपर्दिकश्राद्धकथा । 30 एकदा पत्तने श्रीहेमसूरिपाइवें कपी भ्राद्धो वन्दितुमाययो । तैः सूरिभिः समाधिस्वरूपं पृष्टं, तेनोक्तं-दारिद्रत्वमेवास्ति मम गृहे । श्रीगुरवः प्रोचुः भक्तामरस्य दशमं काव्यं-'नात्यद्भूत' 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy