SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः [ १७६ प्रोच्य स क्षेत्रे गतः । इत आकारणं नायातं । ततः सन्ध्यायां भरटक आगतः । पत्न्योक्तं - भवत आकारणं नायातं । भरटकोऽवग्— तस्य कृपणस्य गृहे को याति । इति अवहेलनायां भरटककथा ||३१७॥ [318 ] अथ श्रीविक्रमादित्ययात्राप्रबन्धः । विक्रमादित्यस्य श्रीसिद्धसेनदिवाकर प्रतिबोधितस्य श्रीशत्रुञ्जयादितीर्थयात्राविस्त - 5 रोऽयम् श्रीसंघे चतुर्दश नृपाः मुकुटवर्धनाः, ७० लक्षा श्राद्धकुटुम्बानाम् । श्रीसिद्धसेनदिवाकरादयः ५०० सूरीणां चलनम् । ६९ सौवर्णदेवालयाः । एककोटि १० लक्षनवसहस्रमितानि शकटानाम् । १० लक्षतुरङ्गमाः । षट्सप्ततिशतानि गजानाम् । एवं करभादिसंख्या ज्ञेया । तत्र तीर्थोद्धार | 10 राजा क्रमाद्वत्सरावधि लोकमनृणीकृत्वा स्वनाम्ना संवत्सरं प्रावीवृतत् । हेमपुरुषद्वयं जातमनेका उपकाराः कृताः । इति श्रीविक्रमादित्ययात्राप्रबन्धः || ३१८॥ [319] अथ सप्तक्षेत्रेषु आभूव्ययप्रबन्धः । थिरापद्रे संघवी आभूः श्रीश्रीमालज्ञातीय: पश्चिममण्डलीक बिरुदं वहन् बभूव । तथाहि 15 कमल श्रेष्ठी स्वां पुत्रीं दातुं थिराप भीमश्रेष्ठिनः पुत्राय गतः । शकुनाभावाद्विवाहो नामित् । ततो यदा पश्चाद्वलते तावदेकेनोक्तम् - अस्य श्रेष्ठिनो भागिनेयो वर्योऽस्ति । दोयते पुत्री स चाधुना कल्हरीं कुर्वाणोऽस्ति यावत्तत्र यति श्रेष्ठी तावदेकः पुमान् असौ श्रेष्ठिभागिनेयोऽभ्रं यावद्विस्तरितोऽस्ति । सर्वेषामप्युच्चोऽस्ति श्रुत्वेति तेन तस्मै पुत्री दत्ता । आभूनाम जातं । क्रमान्निधानप्राप्तिराजबहुमानादि वा यस्य यात्रायां ७०० देवालयाः द्वादशकोटि- 20 स्वर्णव्ययः प्रथमयात्रायां कृतः । ३ त्रिकोटिटकैः सरस्वती भाण्डागारे वर्त्तमान सर्वागमप्रतिरेका, atara द्वितीया सर्ववर्त्तमानप्रन्थप्रतिमंध्यक्षरमयी । ३६० आत्मसदृशाः साधर्मिकाः कृताः । संधे ७०० महिषाः पानीयानयनाय । ७०० आचार्यपदानि कारितानि । सूनेतरमाहृतमामयोः सारू ! आरघाटमयौ प्रासादौ कारितौ । संस्तारकदीक्षावसरे कोटिद्रव्यव्ययः कृतः । इति सप्तक्षेत्रेषु आभूमबन्धः ||३१९|| [320] अथ पेथ प्रबन्धः । मण्डवदुर्गे संघपतिपेथडेन प्रथमयात्रायां १ लक्षा टङ्का रूप्यमयानां व्ययवके । संघे ७ क्षं मनुष्याणां देवालया ५२ । मण्डपगढे जैनप्रासादशतन्त्रयोपरि स्वर्णमया कलशाः कारिताः । श्रीधर्मघोषसूरोणां पेथडसंघपतिना प्रवेशमहोत्सवे ७३ सहस्रव्ययः कृतः । मृगुकच्छे यो "Aho Shrutgyanam" 25
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy