SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः [ १७७ याति । कार्याणि बहूनि आरभते न कस्य पारं गृह्णाति । ततो विचाले कार्याणि मुखति । एकदा मात्रोक्तं- पुत्र ! तब पिता यत्कार्यं कर्त्तुमारब्धवान् तस्य पारं नीत्वैवामुञ्चत् । एतन्मातुर्बचनं श्रुत्वा एकदा भाद्रमासमत्तशंडस्य क्षेत्रे प्रविष्टस्य हक्कयितुं धावितः, पुच्छे विलग्नः स शण्डः क्षेत्रमध्ये इतस्ततस्त्वरितं स्वरितं धावति । मातुर्वचः स्मरन् शण्डस्य पुच्छं यदा नामचत् तदा लोकैरुक्तं - मुब्च शण्डपुच्छं नो चेत् यमसद्मनि यास्यसि । तेषामग्रे प्राह स मम 5 पिता समारब्धं कार्य कदापि नामुञ्चत् । अहमपि पितृवत्कार्य कुर्बाणोऽस्मि एवं जल्पन् स मृतः । माता दुःखिनी जाता । इति मत्यविषये विधवापुत्रसम्बन्धः ॥ ३११ ॥ [312] अथ कातरत्वे तम्बोलिककथा । एकदा तम्बोलिकगृहे गृहोलिका निरगात् तदा श्रेष्ठः तम्बोलिको बिभ्यन् बहिः कर्षयितुं 10 न शशाक । स वधूं प्रति प्राह - गच्छ चतुःपथे कंचन पुरुषं चतुःपथादाकारय । यथा स eaf बहिः कर्षयति सा च स्वसुर वचोऽङ्गीकृत्य चतुःपथे गता लज्जया कमपि पुरुषमाकारयितुं न शशाक । ततः पश्चादागात् । तम्बोलिकोऽवग्-- कोऽपि पुरुषो नाकारितः । सा प्राह-- भा भा भा भा त्वमपि पुरुषोऽसि । ततस्तेनोक्तं-वधु ! वरं प्रोक्तं अहमपि पुरुषोऽस्मि परं कातरत्वात्खलक्षणोऽस्मि । ततो वध्वोक्तं भा भा भा भा सत्यं प्रोक्तं, एवं जल्पतोस्तद् 15 योर्गृहोलिका गृहाद्वहिर्निर्गता यदा ताभ्यामुक्तं वरं जातं । गृहोलिका स्वयमेवात्मनो भाग्यागृहान्दहिर्निर्ययौ । इति कातरत्वे तम्बोलिककथा ||३१२|| [313] अथ पापानुबन्धि धर्मानुबन्धि भवतीति विषये कथा | कस्मिंश्विदेवाकूले धनी धर्मभूत्तिर्धर्मं करोति, दानं दत्ते । अन्यदा श्रेष्ठी चतुःपथे गतः तदा तत्र मज्जिष्टवाहिकानि विक्रेतुमानीतानि सन्ति । तदा सप्ताg त्राहिकानि लात्वा 30 व्यवहारिणो गताः । त्रीणि वाहिकानि स्थितानि तेषां कोऽपि लाता न । ततो धनस्तान्यपि arrer गृहे मागात् । रात्रौ सुप्तो धनः । कोऽप्यागत्य स्वप्नेऽवदत्तस्य यानि त्राहिकानि त्वया गृहीतानि तानि विलोक्यैव विक्रेतव्यानि । तव गृहे कल्पद्रुमाः समागताः । ततो जागरितस्तेषु रत्नपञ्चकं दृष्ट्वा स धर्ममूर्त्तित्राहिकदातृपार्श्वे गत्वा प्राह - भवद्भिः सत्यं प्रोच्यतां । कुत्र गृहीतानि त्राहिकानि । तैरुक्तं - स्तेनोपान्ते । ततस्तेन चिन्तितम् - एतद्वनं 25 धर्मे व या व्ययितव्यं ततस्तद्धनं सर्वं परकीयमिति वदन् जिनप्रासादान् कारयामास । ततस्तेन पापानुबन्धि धनं धर्मानुबन्धि कृतं । इति पापानुबन्धि धर्मानुबन्धि भवतीति विषये कथा || ३१३ || [314] अथ स्वकौशल्यदर्शने जिनप्रभसूरिकथा | गुरुपार्श्वे अद्य मम शुद्ध आहारो दातव्यः । ततः श्रीगुरुभिः शुद्धाहारेण श्रीजिनप्रभसूरयो 30 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy