SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १६४ ] प्रबन्धपञ्चशती [282] अथ औदार्ये भोजश्रेष्ठिकथा । श्रीपुरे भोजाह्वश्रेष्टिनः पद्माह्वा पुत्री बभूव विचक्षणा । श्रेष्ठी दानी । पुत्र्यपि ताशी । श्रेष्ठिना पमपुरे वीरमहेभ्यस्य धनाह्वपुत्राय दत्ता । सा च स्वसुरगृहे स्थिता सायं दीपं चकार गृहे तदा तैलस्य बिन्दवः सप्ताष्ट दीपाद् भूमी पेतुः । श्रेष्ठी आगात् तैलबिन्दून 5 भूपतितान वीक्ष्य पादयोरुपानही उत्तार्य लू(ष)क्षयामास । स्नुषया ध्यातमयं श्रेष्ठी कृपणः, कथं कालो नेष्यते । य एवं तैलं गृह्णाति स तु अतीव मितंपचः । एवं ध्यात्वाऽपरेचुर्मिषं मण्डयित्वा सुप्ता शय्यायां श्वशुरेण पृष्टा वधूः । किं दुष्यति तव ? स्नुषाऽवग्-शिरोतिढं जाताऽस्ति । ततोऽनेकान्यौषधानि कारितानि । ततोऽपि साऽवग-ममैवंविधैरौषधैः शिरोति ने याति, येन याति तस्वया कर्तुं न शक्यते । ततः श्रेष्ठी जगौ यत्त्वयौषधं कथ्यते तत् 10 कारयिष्यते मया । ततः स्नुषाऽवग-मम पुरा यदा शिरोतिः स्यात्तदा सर्वोत्कृष्टमुक्ताफल चूर्णेन भालं लिप्यते तदा शिरोतिरुत्तरिष्यति । तदा महेभ्येन कोशात्सर्वोत्तममुक्ताफलानि चूर्ण का प्रकटीकृतानि । यदा वर्तयितुं प्रारब्धानि तदा वधूः प्राह-शिरोतिरुत्तीर्णा । महेभ्यः प्राह-भो स्नुषे ! कथमेवं प्रोच्यते ? वधूः प्राह-मया तवोदारगुणपरीक्षाकृतमिदं । यतः महेभ्योऽवग-अव्यवहारेण यद्यावि तैलादि तथैव । अतो मया भूपतिततैलपिन्दुभि15 रुपानहो लूषितौ । अहं तु धर्मकृत्यगृहकृत्यादिषु बहुधनं व्ययामि मुधा तु एकं लौह डिकमपि . न व्ययामि । ततो महेभ्यो भूरिधनं सप्तक्षेत्र्यां व्यययामास । इति औदार्ये भोजश्रेष्ठिकथा ॥२८३॥ . [484] अथ संप्रतिभूपपृष्टचतुःप्रकारजयकथा । एकदा सम्प्रतिभूपः धोसुहस्तिगुरुपार्वे पप्रच्छ कियन्तो जयाः स्युः । 20 तदा गुरुराह-बाह्यान्तरङ्गाभ्यां द्विधा-अन्तरङ्गबहिरङ्वैरिणो जयचक्रवर्तिनां केषांचित्यपञ्चपाव भीरामप्रभृविभूपानां च ११॥ अन्तरङ्गजयो, न बाबजयः गणधरश्रीनेमिनाथमल्लिजिनादीनां स्यात् ।। बायजयो, नान्तरङ्गजयः वासुदेवदुष्टभूपादीनां स्यात् ॥३॥ नान्तरङ्गारिजयो न बाह्यारिजयः कालिकसरिकपामर मिल्लवणिगादीनां स्यात् ।४। सम्प्रतिभूपपृष्टचतुःप्रकारजयकथा ॥२८४॥ [ 285] अथ अर्कदुग्धौषधकथकवैद्यकथा । एकस्नि पुरे मीमावस्य वैद्यस्य सकुटुम्बस्य कलहं कुर्वतः तत्रत्यैका वणिप्रिया वृद्धा अन्धीभूता औषधं प्रष्टुं समागता । औषधं पप्रच्छ पुनःपुनः, तदा रुष्टेन भीमेनोक्तम्-अयमर्कतरदृश्यते ? तस्याकस्य क्षीरं चक्षुषोः क्षिप । तया तथा कारितं स्वकुटुम्बान्तिकात्, तदा तस्याः चक्षुषी निर्मले जाते । 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy