SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रबन्धपञ्चशती पुरिसेहिं रईयतित्थं, न हु पुरिसा हति तित्थरईयादि । इत्तोऽपि वरं तित्थं, पुरिसं पभणंति सव्वण्णू ॥१॥ परिसाउ होइ तित्थं. न हंति तित्थाउ तिहुयणे पुरिसा ! सलिलाउ हवइ धणं, नो नीरं होइ धण्णाओ ॥२॥ जिणभवणाई जे उद्धरंति, भत्तीइ सडियपडियाई । ते उद्धरंति अप्पाणं, भीमा स भवसमुद्दाओ ॥३॥ यथा गोपगिरी आमनृपः स्वं वयं सिंहासनं बप्पमट्टीसूरेरुपवेशनायादात् । तद् दृष्ट्वा द्विजै? क्रुद्ध पो विज्ञप्तः श्वेताम्बरा अमी एभ्यः सिंहासनं किं दीयते । एवं भूरिशः प्रोक्तो भूप: तत्सिंहासनं कोशगतं कारयित्वा लघु गुरोरुपयवेशायादात् । प्रातः सूरि पावज्ञा सिंहासनग्रहणे 10 ज्ञात्वाऽवग भूपस्याग्रे मईयमान मतंगह दप्पं, विनयशरीरविनाशनसर्पम् । क्षीणो दादशवदनोऽपि, यस्य न तुल्यो भुवने कोऽपि ॥१॥ इदं श्रुत्वा राजा लजितः सन् मुख्यसिंहासनं पुनर्मण्डापयामास । ततो राजा ३० सहस्रसौवर्णिका आनीताः । भो विप्रा ! यो वयों विप्रो भवति तस्मै दीयते । तदा सर्वे जल्पन्ति । 16 वयं पात्रमेव तन्नूनं तैहीतम् । द्वितीयेऽहनि सूरय आकारिता भूपेनोक्तं--लक्षसौवर्णिकानि गृहाण ! सूरिराह-धनेनास्माकं किं प्रयोजनं, यतः-दोससयमूल० ॥१॥ आरंभे नत्थि दया, महिलासंगेण नासए बभं । संकाए संमत्वं, पव्वज्जा अत्थगहणेणं ॥२॥ लाभकलंतरि चिंतविउ. गंठिं बंधिउ दम्म नवि । खमणो नवि सेवडओ, गउअ कयत्थो जम्म ॥३॥ संजम मेली रिद्धिडी, निहिं कि तिहि जाइ । पेटिं धृसक्कउ हियय, मय भीषी भगरि जपाइ ॥४॥ ब्राह्मणो ब्रह्मचर्येण, क्षत्रियाः शस्त्रपाणयः । कृषिकर्मकरा वैश्याः, शूद्राः प्रेषणकारकाः ॥५॥ हस्ततलप्रमाणं तु, यो भूमि कृषति द्विजः । नश्यते तस्य ब्रह्मत्वं, शूद्रत्वमभिजायते ॥६॥ "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy