SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १४४ ] प्रबन्धपश्चशती ततो विस्तरान्मन्त्रिपृष्टो भूपो जगौ-अहं पूर्वमवेऽस्मिन् कुटीरे वृद्धा नारी सुनाहियाऽभूत् । तत्र सूत्रकतनादिना निर्वाहं करोति । वखाणि च कारयति तन्तुवायपार्धात् । सरलचित्ता मायां विना धर्म करोति । एकदा यतिभ्यः एकं वस्त्रं ददौ भावात्ततस्तेन दानेन क्रमान्मृत्वा सरलस्वभावत्वात् सोमवं 6 स्वक्त्वा राजाऽभूवमेवं जातिस्मृते राजाधर्म चकार । अन्ये मन्त्रिणोऽपि साधुभ्यः शुद्धान्नपानवनादि ददौ । ततो वस्त्रदानान्मदनभूपः संयम लात्वा कर्मक्षयं कृत्वा मुक्ति ययौ । इति वस्त्रदाने मदनभूपकथा ॥४॥ [244 ] अथ वस्त्रदाने चन्द्रचूडकथा । श्रीवराहपुरे चन्द्रचूडश्रेष्ठी गुरुपाचे धर्म श्रोतुं गतः गुरुभिरुपदेशो ददे इति -- वसही सयणासण-भचपाणमेसज्जवत्थपत्ताई । जइवि न पज्जत्तधणो, थोबावि हु थोवयं देह ॥१॥ धर्मोपदेशं श्रुत्वा श्रेष्ठी जगौ---अतः परं शुद्धामाहारपानवस्त्रादि मया साधुभ्यो देयम् । ततोऽनिशं यः साधुस्तत्रायाति तस्मै शुद्धमाहारादि दानः सवारों करोति स्म । ततः कालकमेण चन्द्रचूडो मृत्वा लक्ष्मीपुरे पद्माकरभूपस्य श्रीमस्या परन्या उदरे चतुर्दशस्वप्नतूचितो नन्दन अवततार । क्रमारपुत्रोऽभूत् तस्य नाम श्रीदत्तचक्रीति ।। ३२००० राजानः सेवन्ते, ६४००० अन्तपुर्यः सपादलक्षं खण्डविलासिन्योऽभूवन , नवनिधयः चतुर्दशरत्नानि ९६ कोडियामः इत्यादि ऋद्धिमानभूत् । तस्मिन्नपि भवे स्वं पाश्चास्यभवं ज्ञात्वा वस्त्रादिदानं साधुभ्यो दत्त्वा क्रमारकेवलज्ञानं प्राप्य मुक्ति ययौ । इति वस्त्रदाने चन्द्रचूडकथा ॥२४४॥ [ 245 ] अथोपकारेऽप्यपकारकर्टकसर्पसम्बन्धः । दवाग्निमध्ये ऽन्यदा ज्वलन्सर्पः कञ्चन पुरुषं प्रति माह-मामस्मात्कष्टात्कर्षच तव पुण्य भावष्यति । यतः निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्ना, चन्द्रश्चण्डालवेश्म ॥१॥ स नरो दयापरस्तमहिं ततश्वकर्ष ततः सोऽवग्-त्वामेव भक्षयिष्यामि ! यतः-कलौ 26 उपकारं करोति सोऽनर्थ लभते" सोऽपि पुमान्सर्पण भक्ष्यमाणः आराधनापरः स्वर्ग गतः, सर्पो मृत्वा दुर्गतिं गतः । इति उपकारेऽपि अपकारकर्टकसपसम्बन्धः ॥२४५॥ 90 "Aho Shrutgyanam".
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy