SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १३२ ] प्रबन्धपञ्चशती 15 सती मार्ग समेत्य पत्या छोटयितुं चतुःशतीस्फरकानां मानिता । स्वगृहे सर्व गृहं धनै रिक्तं दृष्ट्वा स्वकजनपार्थात् धनं मार्गयित्वा चचाल । तदा एको द्विजश्छली तद्धनं तेन नैगमेन समं चचाल ! स वणिग् न विश्वसिति । स च चलन् मार्गे एकस्य कूपस्य प्रान्ते समागात् । तदा विप्रोऽवग-अत्र पयः पीयते. कृपस्य कण्ठे उपविझत । तदा छलेन द्विजस्तस्य पाइर्वात 5 लात्वा कूपे चिक्षेप । कटिदध्ने जले स्थितः क्षणात्सचतेनीभूतः स्वां प्रियां तत्रैव दृष्ट्वा हृष्टः प्राह भो प्रिये ! कथं त्वमत्रागाः । ततस्तेन स्वस्य कूपपतनवृत्तान्तः प्रोक्तः । ततो भार्यापि तेन पृष्टाऽवग्-स्वकूपपतनवृत्तान्तं प्राहेति-अहमत्रायाते शिबिरे छलं कृत्वा कूपेऽपतं तदा दिनद्वयं जातं कोऽपि न तत्रायाति । यः कर्षयति तदाकस्मात् कूपस्याधःस्थविवरेऽकस्मात्तत्र पयः पातुं शिवा समागात् । सा पयः पीत्वा पश्चाद्यावद्ववले तावत्स वणिम् तस्य पृष्टौ विवरात् गन्यू10 तद्वये बहिनिर्गत्य स्वां प्रियां कर्षयामास । यत्र शिवा भूमध्यविवरेभ्यः पातालस्थं पयः पिबति ततस्तत्र विप्रपाश्र्वे गत्वा तं हक्कयित्वा राजकुले नीत्वा स्वं धनं जग्राह । भार्यायुतः स्वपुरे गतः । इति भाग्ययोगात्स्वेष्टयोगो भवति ॥२१८॥ [219] अथ कुमारपालपश्चाद्भवसम्बन्धः । ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां वर्षावनद्धाम्बरे, तुल्यां शर्करया शरद्यमलया शुम्ब्या तुषारागमे । पिपल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां, पुंसां प्राप्य हरीतकीमिव गदा नश्यन्तु ते शत्रवः ॥१॥ सुरगिरि एकावन्ना, सावउ भावउ देइ दाणं । तस्स न तत्ती अपुग्नं, जत्तीअ सामइए इक्के ॥२॥ सामाईअसुद्विआणं, जह जह उल्लसइ सुद्धपरिणामो । 20 तह तह खवंति जीवा, अणेगभवसंचि कम्मं ॥३॥ सामाईअसामग्गिं, अमरा चिंतंति ही अयमझमि । जइ हुज्ज घडीव दुगं, ता अम्ह सुरत्तणं सुलहं ॥४॥ एकदा कुमारपालः श्रोहेमसूरिपार्वेऽप्राक्षीत् । मया पूर्वभवे किं कृतं पुण्यमले को भवो भविष्यति ? सिद्धराजः कुतो मह्यमद्रुहथत् ? मन्त्री उदायनो यूयमपि वत्सलाः कुतः १ यतः25 नहि प्रारजन्मसंबंध, विना कस्यापि कर्हि चित् । वैरं च सौहृदय्यं च, स्यातामात्यन्तिके ध्रुवम् !!५|| सरिः प्राह-नेदानी निर्मलं ज्ञानं न विद्यते तथापि देवता पृष्टा कथयिष्यामि । ततः सूरिः . सियारेः गत्मा श्रीनेमिप्रासाचे अमिमम्बिकामहिश्य तपस्तेपे । उपवासत्रयान्ते अम्बिका "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy