SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १२६ ] प्रबन्धपश्चशती 10 [207 ] अथ भाग्यामाग्ययोः धनश्रेष्ठितत्पुत्रसम्बन्धः । एकस्मिन्पुरे धनधेष्ठिनः पुत्रो बहवो जाताः। श्रेष्ठिनि मृते परस्परं कलिं कृत्वा केचिन्मृताः केचिद्दरिद्रिणोऽभूवन , केचिद्दामं त्यक्त्वा गताः, केचिद्भपपाद्दिण्डापिताः, तदा एकस्तस्य गृहासन्नस्थो निःस्वोऽवग दालिद्र पुण रलियामणू, कियती कियती वार । एक उचालइ अनइ पलीवणइ जूआ खेलणकालि ||१|| केनापि वैद्येन बह्वर्थितेन प्रथमं किमपि दत्तं नोरोगः सन् किमपि न दत्तो । वैद्यो ऽवग- ब्राह्मणः ! वइ दअनइ कोटीलउ कीथइ काजिमूंकइ ढीलउ ।। इति भाग्याऽभाग्ययोः धनश्रेष्ठितत्पुत्रसम्बन्धः ॥२०७|| [208 ] अर्थ भाग्ये तपस्विश्रेष्ठिसंबंधः । एकस्मिन्प्रामे श्रेष्ठिनो बह्वी श्रीविद्यते । कुटुम्बं महत् । इतस्तस्य गृहे एकस्तापसो भिनार्थमागतः । तदा तापसः श्रेष्ठिगृहे बह्रीं श्रियं दृष्ट्वा दथ्यौ। कस्य [केन] कर्मणाऽस्य गृहे श्रीर्व ऽस्ति । तदा श्रेष्ठपली पत्रपौत्रगोबषादीनामपि शुभकर्म न वीक्ष्यते । ततो विलोकमानस्तपस्वी तद्गृहभित्तो काष्ठधोटकाच्छ्रियं वर्धमाना जझौ । ततस्तपस्वी स्वं श्रीमन्तं कर्तुं श्रेष्ठिप्रियोपान्ते काष्ठपोटकेन रद्ध झीरं हहात् याचते स्म, तदा तं म्रियमाणं दृष्ट्वा श्रेष्ठिपत्नी हत्याभयात् तेन काष्ठेन झीरं ररन्ध । ___ इतस्तपस्वी स्नानार्थ गतः यावत्स तापसः सरस आयाति तावदितो लेखशालागतो श्रेष्ठि पुत्रो मातुःपाश्वोत् बलात् झीरं बुभुजे । स च पुत्रो लेखशालायां गतः तपस्वी तत्रागतः झीरं बालकमुक्तं ज्ञात्वा स्वशिरः कुट्टयामास जजल्प चेति--ममाभाग्यं विद्यते किमहं स्नानायागाम् । 20 यदि प्रथमं क्षीरं मया मुक्तमभवत् , तदा मम श्रीरभविष्यत् । अस्य श्रेष्टिपुत्रस्य भाग्यमित्युदित्वा स गतः श्रेष्ठिगृहेश्रीश्चिरं तस्थौ । इति भाग्ये तपस्विश्रेष्ठिसम्बन्धः ॥२०८।। [209] अथ कृतघ्ने सिंहसम्बन्धः । एकस्यां गुहाया वनेचरस्य वसतः शीतातः सिंहो द्वारेऽभ्येत्य करुणं रौतितरां गुहामध्ये प्रवेष्टु, तदा वनेचरेण दयया द्वारमुद्घाटितम् । सिंहो गुहामध्ये प्रविष्टः । प्रहरानन्तरं शोते उत्तरिते बनेचरं हत्वा भुक्तवान् । इति कृतघ्ने सिंहसम्बन्धः ॥२०६॥ [210] अथ कुशीलमायायां श्रेष्ठिपत्नीसम्बन्धः । एकस्य श्रेष्ठिनः कुशोलिनी प्रियाऽभूत् । लयाऽऽकारितौ द्वौ नरौ भोगाय । तदाऽकस्माद् ग्रामान्तरादागतः श्रेष्ठी । गेहद्वारे तदा ताभ्यां नृभ्यामुक्तं मरणमागतम् । तव पतिः समायातो "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy