SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १०४ ] एतेषु चरणकरणानुयोगो मुक्तिहेतुः स्यात् । इति धर्मविषये वज्र - रत्न - लोहाकरादिसम्बन्धे द्रम्य - धर्म - गणित - चरणानुयोगसम्बन्धः ॥ १६४॥ [165] अथ प्रथमं चरणशास्त्रसाधुमणन सम्बंधः । बालाईणणुकंपा, संखड़िकरणंमि होइ अगारीणं । उमे बीअं भयं रजा दिन्नं जणवयस्स ॥१॥ ? एवं थेरेहिं इमा, अपावमाणाण पयविभागं तु । साहूणजुकंपट्टा, उहिट्ठा ओहनिजुची ॥२॥ 5 प्रबन्धपती तथाहि कस्मिन प्रामे विवाहे जायमाने बालानां प्रातरेवानुकम्पायै सुकुमारिकादिना प्रथ मालिका दीयते । अन्येषां वृद्धानां मध्याह्ने । एवं प्रथमदीक्षितानां साधूनां प्रथम मोघनियुक्ति दयते 10 भाण्यते पश्चात्क्रमादपरशाखाणि । एवं बालाः प्रथमदीक्षिताः साधवः सुखिनः स्युः । इति प्रथमं चरणशास्त्रसाधुभणनसम्बन्धः || १६५ ।। [166] अथ धर्मे ओघनिर्युक्तिसम्बन्धः । अवमे दुर्भिक्षे सर्वाः प्रजा धान्यं विना स्त्रियमाणा दृष्ट्वा दद्धयौ - प्रजासु सतीषु राजा वर्धते । ततो राजा भाण्डागाराद् धान्यं कर्षयित्वा प्रजाभ्यो ददौ । प्रजाः सुखिन्योऽभूवन् एवं जिने15 रोघनियुक्तिर्दता । इति धर्मे ओषनियुक्तिसम्बन्धः ॥ १६६ ॥ 20 [167] अथ सन्दिग्धजपने सम्बन्धः । उज्जयिन्यां मालवाह्रा भूपा आगत्य मनुजान् हरन्ति । ततो ढोका बिभ्यति । एकदा कूपेऽरघट्टिमाला पतिता । तदैकेन नरेणोक्तं-माला पतिता । अपरेण ज्ञातं मालवाः, ततो मालवा मालवाः पतिता इति शब्दे श्रुते भयाल्डोका नष्टाः । इति सन्दिग्धजरपनसम्बंधः ॥ १६७॥ [168 ] अथ हितोपदेशे धर्मादेवा अपि सानिद्धयं कुर्वन्तीति विषये कथा | कलिङ्गदेशे पुरे धर्मिष्ठाः श्राद्धा वसन्ति । सातिशयज्ञानिनः सूरयस्तत्र भव्यजीवप्रतिबोधायागता विहरन्तः । संज्ञायां गच्छतां तेषां सूरीणामेकस्य वृक्षस्य महत अधो देवता रूपधरा कृपं रोति । दिनद्वयं त्रयं दृष्ट्वा सूरिः प्राह - भो त्रि ! किं रोदिषि । साऽवग्-अहं 25 कारणेन रोदिमि । गुरुः प्राह--किं कारणम् ? साऽवग्-अहमस्य पुरस्याधिष्ठात्री । अस्मिन्पुरे arre: स्वाम्यादिपुण्यं कुर्वन्ति प्रासादाः सन्ति । पुरमेतन्नदीप्रवाहेण प्लावयिष्यते । गुरुः प्राह किमभिज्ञानमस्ति । सा देवताऽवग्— कल्ये भवत्सम्बन्धी बाधुदुग्धं विहरिष्यति तच्च रुषिरं " Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy