SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ९४ ] प्रबन्धपञ्चशती पञ्चालदेशस्वामी इन्द्रध्वज वीक्ष्य भगात्पतितं जातिस्मृति प्राप्य प्रत्येक दोऽभूत् ॥२॥ विदेहदेशस्वामी नमिभूपः उत्पन्नरोगः प्रियाणां वलयान्युत्तार्य खडखडशब्दमनाकण्य जातिस्मृति प्राप्य प्रत्येकबुद्धोऽभूत् ॥३॥ गन्धारदेशेशो नग्नकभूपश्चूतं प्रथमं शाडवलं दृष्ट्वा क्षणाद्भग्नं वातेन दृष्ट्वा जातिस्मृति प्राप्य प्रत्येकबुद्धोऽभूत् ॥४॥ यतः- करकण्डु कलिंगेसु, पंचालेसु य दुम्मुहो । नमीराया विदेहेसु, गंधारेसु अ नग्गई ।।१।। वसहे? इंदकेऊर , वलय अंबे अ पुप्फिए बोही । करकंड' दुम्महस्सा नमिस्सरे गंधाररन्नो अ॥२।। चत्वारोऽपि प्रत्येकबुद्धा विहरमाणाः श्रितिप्रतिष्ठिसपुरे पुराबहिर्देवकुले चतुरशोभिते 10 समागताः पूर्वेण द्वारेण करकण्डूः प्रविष्टः । दुर्मुखो दक्षिणेन । नमिरपरेण । गान्धार उत्तरेण प्रविष्टः।। 15 तदा यक्षेण चतुर्णामपि संमुखं मुखं कृतं, चत्वार उपविष्टाः । करकण्डूयनयोग्यं काष्टखण्ड कर्षयित्वा करं कण्डूयितुं लग्नो यदा तदा कर्णोऽपि काडूयितः, काष्ट छन्नं कृतं च । दुर्मुखः काष्टखण्डं गोपितं दृष्ट्वा करकण्डू प्रत्यवग् जया रज्जं च रिद्धिं च, पुरं अंतेउरं तहा । सबमेअं परिच्चज्ज, संचयं किं करेसिमं ॥३॥ यदा करकण्डूः प्रत्युत्तरं न दत्ते तस्मै तदा नमिरिमं दुर्मुखं प्रत्यवग् जया ते पियपरज्जे, कया किच्चकरा बहू । तेसि किच्चं परिचज्ज, अज्ज किच्चकरो भवं ॥४॥ अतस्तवानया चिन्तया किं, ततो गन्धारोऽवग् जया सव्वं परिचज्ज, मुक्खाय घडसि भवं । परं गरिहसे कीस, अत्तनीसेसकारए ॥ ५ ॥ "मुक्खाय घडसि' मुक्तये चेष्टसे भवान् । अत्त० इति आत्मने निःश्रेयसः शिवस्य कारक: कर्ता, तदा करकण्डूः प्राह मुक्खमग्गं पवत्तेसु, साहूसु बंभयारिसु ।। अहिअर्थ निवारते, न दोसं वत्तमरिहसि ॥६॥ "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy