SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ६८] प्रसन्धावती 15 गतिर्भवति । इत्यादि प्रोक्त्वाच्यः पुत्रमने प्रेष्व भूपपार्थे गते पुत्रे मन्त्रिणा मार्या पृष्टा-क्रिभिः पुत्रैर्मम मारणंवचो नाङ्गीकृतं चतुर्थेनाङ्गीकृतं, तत्र किं कारणं ? भार्ययोक्त-ऋतुसमये मम द्रष्टौ काह लिक आगात् , मम रोष उत्पन्नः, तेनायं पुत्रोऽपि दुष्टबुद्धिरभूत् । पुत्रस्वरूपं मत्वा मरणामतं मत्त्वा साहसमवलम्ब्य राजसेवकानां मिलित्वा वैरोचनो यावद् भूपदृष्टौ गतः, तावद् भूपः 5 परामुखोऽभूत , पुत्रेणासिमाकृष्य पितुःशीष चिच्छेद । प्रोक्तं च-नन्दभूपमारकस्यैवं गतिर्भवतीत्यादि । प्राह च वैरं वर्षसहस्रेषु, वैरं वैरोचने यथा । यावत्शाखे सुतास्ताव-च्छत्रवो मां पुनः पुनः ॥३७॥ राज्ञो त्वा वैरोचनपुत्रमारितं दृष्ट्वा संमुखोऽभूत् प्राह--कियन्तः सन्ति भवतो बान्धवाः ? 10 तेनोक्तं चत्वारः। ततस्त्रयोऽप्याकारिताः, पितुरग्निःसंस्कारः कारितः। पट्टभक्तं वैरोचनस्य लघुपुत्रं सर्वाधिकारिणं कृत्वा अपरेषा मन्त्रिपत्राणां यथायुक्तमधिकारित्वादिव राजा मालिकं ग्रामदशदानेन सन्तोष्य नन्दभूपपुत्रः सुखी बभूव । इति श्रीतपागच्छशृङ्गारगच्छनायकश्रीमुनिसुन्दरसूरिशिष्येण शुभशीलेन लौकिकनन्दवैरोचनमन्त्रिकथा परद्रोहोपरि कृता ॥१०२॥ [ 103 ] कलहे सरढद्वयकथा । जो जस्स उवसमई, विज्झवणं तेण तस्स कायव्यं । जो उवेहं कुज्जा, आविज्जइ मासि लहुअं ॥ १ ॥ कलहं कुर्वाणं जनमुपेक्षते हसति च उत्तेजयति साहाय्यं वा करोति स प्रायश्चित्तं प्राप्नोति कथा चात्र वणसंडसरे जलचर-खहचरविसमणदेवयाकहणं । सरडुक्कवेखंडण--धारणगयमासभूरणया ॥२॥ ___क्वापि वनखण्डमण्डिते सरसि जलचरखेचरस्थलधराणां विश्रामस्थाने गजयूथं तिष्ठति वसति च । एकदा तत्र सरड(द)भण्डनं सरड(ट)युद्धं दृष्ट्वा वनदेवतया प्रोक्तं भो नागा जलचरवासि, आसुणेह तसथावरडा भिडंति । 25 अभावो परियत्तइ, भो नागा ! जलवासिआ ॥३॥ मत्स्यादयः शृण्वन्तु मद्वचः-यत्र सरडा भडंति कलहाय, तत्राभावः प्रवर्त्तते । विनाशः संभाव्यते ततो यूयं वारयत । ततस्तै गादिभिश्चिन्तितं किमस्माकमेते वराकाः सरडाः कलहायमाना करिष्यन्ति इति । ते उपेक्षन्ते । तत एकेन सरडेन द्वितीयो निर्धारितः । ततः स नंष्ठा प्रसुतस्य एकस्य गजस्य 30 नासायां प्रविष्टः, द्वितीयोऽपि पृष्टं प्रविष्टः, तत्रापि कलहायन्ते, सतो गजस्यारतिमहती पीडा च संजाता। ततो रुष्टेन तेन गजेन सर्व वनं चूर्णीकृतं,सरांसि चालोडितानि, जलचरादयो व्यापादिताः, * काकीहा । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy