SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ६६ ] प्रबन्धपश्चशती 10 श्रुत्वैतन्मालिकः प्राह पद्मपत्रविशालाक्षि !, पुरे वमति बालिके ! । सा मे दहति गात्राणि, शाखावैरोचने यथा ॥२९॥ श्रुत्वैतद्भर्तृ वचो हर्षिता तत्कालमेव द्वारमुद्घाट्य गृहमध्ये नीत्वा मातापित्रोर्मेलितः माता5 पितरौ ननाम, मातापितरौ प्रतिजगदतुः पुत्रम् दीनौ वृद्धौ गलगात्रौ, आवां दृग्विकलो भृशम् । मुक्त्वा कथं सुतैतानि, वर्षाणि दूरतः स्थितः ॥३०॥ पुत्रः प्राह मातः पितरहं दूरे, मृत्युभीतोऽतिदुःखितः । वर्षाण्येतानि कष्टेन, सहमानः स्थितश्विरम् ॥३१॥ ततो गृहद्वारे शय्यायामुपविष्टौ मालिकामालिको वात्ता कर्तुं प्रवृत्तौ तां वाता श्रोतुं नन्दभूपपुत्रोऽरिमर्दनो द्वारे समेत्य शनैः स्थितः । मालिका मालिकं प्रति प्राह-स्वामिन्नहं वैरोचने शाखावत्कथं भवतो गात्राणि धक्ष्यति । मालिकोऽवग15 मां मा पृच्छसि हे कान्ते !, शर्वरीप्रहरद्वयम् । शृणोत्यन्यो वचश्चेन्मे, जायते मरणं ध्रुवम् ॥३२॥ स्त्री प्राह-छन्नं प्रिय ! मनाग्वद ! मालिकोऽवग-रात्रौ छन्नमपि वक्तुं न युज्यते दिवा निरीक्ष्य वक्तव्यं, रात्री नव च नैव च । संचरन्ति महाधूर्ता, बटे वररुचियथा ।। 20 प्रिया बलं कुर्वाणा प्राह-वद स्वामिन् अत्र तु कोऽपि नास्ति, छन्नं निगद्यतां, ततो बालाबलात्कारमलङ्घनीयं मत्वा मालिकोऽवग नन्द वैरोचनावश्वा-पहती विपिने गतौ । अहन वैरोचनो नन्द, मया शाखा प्रकम्पिता ३३।। ___ मालिकाऽवग-स्वामिन् ! विस्तारेण कथय, ततो मालिको पूर्व दृष्टं यथा पत्नावकथयत् । 25 राजा तं मालिकोक्तां पितृमरणवात्ता (श्रुत्वा) खिन्नहृदयोऽभिज्ञानार्थ मालिकगृहद्वारे ताहकभित्तौ इदं श्लोकमालिलेख नान्देन भ्रमता रात्रौ, पुरमध्ये निरन्तरम् । पितृमरणवृत्तान्तो, ज्ञातः सम्यग्नगननात् ॥३४॥ ततो राजा गृहमभ्येत्य वैरोचनव्यतिरिक्तप्रधानानाकार्य प्राह-मम पितुर्मारको मया 30 ज्ञातो नगरमध्ये । प्रधानरुक्तं-महान् लघुर्वा भवतु स मारयिष्यते एव, इत्येवं विचारं कृत्वा मालिकगृहद्वारे गत्वा स्वकृतं श्लोकं दर्शयित्वा राजा मालिकं प्रत्यवक-द्वारमुद्घाटय । मालिका वक्ति-द्वारं नोद्घाटयामि । मालिको बहुजनसमुदायं दृष्ट्वा छन्नं स्थितः । राज्ञोक्तं-तव भर्ती "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy