SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 10 प्रथमोऽधिकारः [60 ] पूर्वकृतकर्मणि सीताकथा । नो चेव भासिअव्वं, अस्थिणा दुक्खकारणं । अलियं अभक्खाणं, पेसुमं मम्मवेहाई ॥१॥ संतो विहु वत्तव्यो, परस्स दोसो न होइ विबुहाणं । किं पुण अविज्जमाणो, पयडो छन्नो अ लोअस्स ॥२॥ विअरइ अब्भक्खाणं, इअरस्स वि जो जणस्स दुबुद्धी । सो गरिहिजइ लोए, लहइ दुक्खाई तिक्खाइं ॥३॥ जो पुण जईण समिआण, सुद्धभावाण बंभयारीणं । अब्भक्खाणं देई, मच्छरदोसेण दुट्ठमई ॥४॥ निव्वत्तिऊण पावं, पावेइ सो दुहमणंतं । सीआ इव पुधभवे, मुणि-अब्भक्खाण-दाणाउ ॥५॥ यथा अत्रैव भरते मिणालाकुण्डपुरे श्रीभूतिः पुरोधाः, सरस्वती भार्या, पुत्री वेगवती, तत्रकदा साधुः शुद्धव्रत आगात्, उद्याने प्रतिमां स्थितः, लोको वन्दते भक्त्या, साधुपूजां दृष्टाऽलीकमात्सर्येण वेगवती लोकानाह-एष मुण्डः पाखण्डी किं पूज्यते ? ब्राह्मणान्मुक्त्वा, एष मया रमण्या सह रममाणो दृष्टः इति कूटमालं साधोदत्तवती । लोका मुग्धास्तद्नु साधुपूजना- 15 दिभ्यो निवृत्ताः, मुनिनापि लोकविरक्त्या ज्ञातम्-तदलीककलङ्कादि, ततो जिनशासनेऽपभ्राजना मन्निमित्तामा] भूयादिति मनसि कृत्वा यावतैष कलङ्को नोत्तरति तावता मया न भोक्तव्यमिति प्रतिज्ञाय कायोत्सर्ग स्थितः । ततः शासनदेवतासान्निध्यात्-- ततो-'वेगवईए देहे विवेि] अणा समुद्विआ तिव्वा ।। पाउन्भूया अरई सूर्ण वयणं च सहसत्ति ॥१॥" 20 तस्तया संजातपश्चात्तापया साधुमूले गत्वा सर्वलोकसमक्षं स्वनिन्दापरया मुधैव तदालं साधोर्दत्तं मात्सर्येणेति क्षमयित्वा पादयोर्लग्ना, ततः शासनदेव्या सज्जीकृता, धर्म श्रुत्वा दीक्षा गृहीत्वा चिरं पालयित्वा सौधर्मे देव्यभूत् । ततो जनकसुता सीता जाता । क्रमाद्रामेण परिणीता, रावणेनापहता, सा च पश्चादानीता तदा पश्चाद्भवात्म्यस्थितालीककर्मयोगाल्लोकैः कलको दप्सः । ततः पुण्ययोगादग्निचिताप्रवेशतः शुद्धा, ततो जिनशासने प्रभावना जाता । इति पूर्व कृतकर्मणि सीताकथा ॥६॥ [61] सुभद्रा-कथा ॥ कायोत्सर्गे इहलोके यत्फलमभूत्सुभद्रायाः, तत् उदाहरणं वक्ष्ये । वसन्तपुरे जिनदासश्रेष्ठी, तस्य सुता सुभद्राः बौद्धभक्तेन चम्पापुरीनिवासिना नरेण कपटभाद्धीभूय बुद्धवासेन स्वगृहं परिणीय नीता, सा कुटुम्बकलहे पृथग्गृहे स्थापिता सा, तत्र 30 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy