SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २९१ चतुर्विशतिप्रबन्धे झ-परिशिष्टम् । प्रकीर्णकटिप्पनकानि। १-२ । एतस्यामवसर्पिण्यां चतुर्विंशतिरहन्तः-तीर्थङ्कराः- जिनेन्द्राः २३२,१८ / सञ्जाताः । तन्नामानि यथा-(१) ऋषभः, (२) अजितः, (३) सम्भवः, (४) अभिनन्दनः, (५) सुमतिः, (६) पद्मप्रभः, (७) सुपार्श्वः, (८) चन्द्रप्रमः, (९) सुविधिः, (१०) शीतलः, (११) श्रेयांसः, (१२) वासुपूज्यः, (१३) विमलः, (१४) अनन्तः, (१५) धर्मः, (१६) शान्तिः, (१७) कुन्थुः, (१८) अरः, (१९) मल्लिः, (२०) मुनिसुव्रतः, (२१) नमिः, (२२) नेमिः, (२३) पार्श्वः, (२४) वीरः । अतः प्रथमजिनेन्द्रेण को ज्ञेयो नेमिवर्जिता द्वाविंशतिर्जिनाः के इत्यपि स्फुटीभवति । एतच्चरित्रजिज्ञासुभिर्विलोक्यतां पद्मानन्दमहाकाव्यम् । १,४ परं ज्ञानम् = केवलज्ञानम् ; उत्तमं पदम् = मोक्षम् । १,५ जीवा-ऽजीवा-ऽऽसव-बन्ध-संवर-निर्जरा-मोक्षेति तत्त्वसप्तकम् । विशेषार्थिनाऽवलोक्यतां तत्त्वार्थाधिगमसूत्र( अ. १, सू. ४ ) भाष्यानुसारिणी टीका (पृ. ४१-४३)। १, ८ वामाऽङ्गभूः = वामानन्दनः = अश्वसेनपत्नीवामापुत्रः - श्रीपार्श्व नाथः = त्रयोविंशतितमस्तीर्थङ्करः । १,११ आगमबीजम् = त्रिपदी = उपज्जेइ वा विगमेइ वा धुवेइ वा । २, १ जैनदर्शने मति-श्रुता-ऽवधि-मनःपर्याय-केवलेति पञ्चविधानि ज्ञानानि । एतत्स्वरूपार्थ प्रेक्ष्यतां तत्त्वार्थाधिगम( अ. १, सू. ९-३३)टीका । २.२ भन्यजीवः = अवश्य मोक्षगामी जीवः ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy