SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ समभिः पूज्यते यच राज्याभिषेके कनका० राज्ये सारं वसुधा राम्रो नाम बभूव ष्ट शासनदेव्यूचे कदिः किलैव वृषभः रूपं रहो धनं तेजः ल लक्ष्मीं चलां त्याग ० लक्ष्मीवला शिवा चण्डी लज्जिज्ज जेण नणे लग्धाः श्रियं सुखं स्पृष्टं लब्ध्याऽऽस्वादं पुमान् यत्र लावण्यामृतसार • लोकः पूजित पूजकः लोकः पृच्छति मे वार्ता व वक्त्रं पूर्णशशी सुधाक वचयित्वा कार्पेटिक वञ्चयित्वा जनानेतान् पुरेव तवाचष्टे वरं सा निर्गुणावस्था वरं प्रज्वलिते वहा । वरि वियरा ( रया ? ) जहिं बलभीपुर भूपेन वी नरिंदचित्तं वस्तुपाल ! तव पर्व • वाजिवारण लोहाना वादे जयन्ति यद्यस्मा विक्रमाकान्त विश्वोऽपि "विकारहेती सति विक्रमादित्यभूपालात् -परिनि | विण विणा वि गया १ | विदेशवासिनः श्वेताविद्वान् सर्वत्र पूज्यते ७१ * विधौ विष्यति सक्रोधे विरमत बुधा ! योषित् • ४६ १०१ | विवेकमुच्चैस्तर • विषयामिषमुत्सृग्य वीक्ष्यैतद्भुजविक्रम • २४१ वृचिच्छेदविधौ २१ वृद्धानाराधयन्तोऽपि ८ १ | वेश्यानामिव विद्याना २५* वैक्रियेभ्यः सुराङ्गेभ्यो रा २१० ४७ | शताष्टके वत्सराणां २२६ १० | तेषु जायते शूरः शत्रुनये गिरौ चैत्योशत्रुज जिनाधीशं ७९ शम्भुर्मानससन्निधौ ४८ शशिना सह याति २२७ शस्त्रं शाखं कृषिर्विद्या ४९ शाणोत्तीर्णमित्रोज्ज्वल. 10 ११६ | शास्त्रज्ञाः सुवचस्विनो ११६ शास्त्राभ्यासो जिनपति • २२४ | शिलादित्य इति ख्यातः ४४ | शिलादित्य नृपोपान्ते २५३ | शिलादित्यनृपो बौद्धान् २३४ | शूराः सन्ति सहस्रशः २१२ | शैत्यं नाम गुणस्तवैव ४५ श्रियो वा स्वस्य वा नाशो १४६ | श्री इन्द्रभूतिमानम्य ६० श्री चौलुक्य । स दक्षिण ० श्रीनाथपान्थरजसा 76 १ रुद्रटालङ्कारे । २ कुमारलम्भवे ( स. १, लो. ५९ ) । सम्भवे (स., . ३३ ) । १५ ४५ ७७ २०९ १३८ १ २०९ १२७ ૨૦૬ २४५ ६४ *ર્ ५६ २४७ ४४ YU ११९ १९६ ६३ * ९३ २५५ ४४ ४६ ૧ ९९ .. २४५ ४३ 909 २३७ ३ कुमार
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy