SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध प्रबन्धकोशेत्यपराये लक्षी हेम्नां प्रसादपदे सा तु गृहादागेव दत्ता बहुमिलितयाचकेभ्यः । मिलितो मन्त्रिगृहे सर्वोऽपि लोकः । स सत्कृस्य प्रेषितः । कवयस्तु पठन्ति-- श्रीमन्ति दृष्ट्वा द्विजराजमेकं, पमानि सङ्कोचमहो भजन्ति । समागतेऽपि द्विजराजलक्षे, सदा विकासी तव पाणिपनः ॥१॥ ५ उच्चाटने विद्विषतां रमाणा-माकर्षणे स्यामिहदश्च वश्ये । एकोऽपि मन्त्रीश्वर । वस्तुपाल, सिद्धस्तव स्फूर्तिमियर्ति मन्त्रः।२।' एवं स्तूयमान उत्तमत्वाल्लज्जमानो वस्तुपालोऽधो विलोकयामास । ततो 'महानगर वासिना नानककविना भणितम्--- एकस्त्वं भुवनोपकारक इति श्रुत्वा सता जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद् वीक्षसे बेनि तत् । वाग्देवीवदनारविन्दतिलक ! श्रीवस्तपाल ! ध्रुवं पातालाद् बलिमुद्दिधीर्षरसकृन्मार्ग भवान् मार्गति ॥३॥ तदैव 'कृष्ण'नगरीयकविकमलादित्येम भङ्ग्यन्तरमुक्तम्--- लक्ष्मी चला त्यागफलां चकार यां साऽर्थिश्रिता कीर्तिमसूत नन्दिनीम् साऽपीच्छया क्रीडति विष्पाग्रत स्तद्वार्त्तयाऽसौ त्रपते यतो महान् ॥४॥ तेषां कवीनां भूरि दानं दत्तम् । ___ अथ कदाचन मन्त्रिणा श्रुतम् , यथा-- रैवतका'सन्नं गच्छता २० लोकानां पार्श्वतो भरटकाः पूर्वनरेन्द्रदत्तं करमुद्ग्राहयन्ति । पोट्टलिकेभ्यः कणमाणकमेकं १ कूपकात् कर्ष एकः, एवं उपद्यते लोकः । तत आयतिदर्शिना सचिवेन ते भरटकाः ‘कुहाडी' नामानं ग्राम दत्त्वा तं करमुग्राह्यन्तो निषिद्धाः । 'अङ्केवालियाख्यो प्रामस्तु ऋषभनेमियात्रिकाणां क्षीणधनानां स्वगृहाप्तियोग्यपाथेय- २५ . १ ख-घ-'प्रसादेन' । २ उपजातिः । ॐ इन्द्रवजा । पृथ्वीतलम् । ५ शार्दूल.।। घ-'नन्दमीम्'। ५ स्व-'सा पीच्या' । ८ इन्द्रवंचा ! पतुर्विधति..
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy