SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ८ चतुर्विंशतिप्रबन्धे [९] श्रीहेमचन्द्रसूरि प्रबन्धचिन्तामणितो ज्ञेयम् । किं चर्वितचर्षणेन ? | नवीनास्तु केचन प्रबन्धाः प्रकाश्यन्ते कुमारपालेन अमारी प्रारब्धायां आश्विन शु (सु) दिपक्षः समागात् । देवतानां कैण्टेश्वरी-प्रमुखाणां अबोटिकैर्नृपो विज्ञप्तः --- देव ! सप्तम्यां सप्त शतानि पशवः सप्त महिषाः, अष्टम्यां अष्ट महिषा अष्टौ शतानि पशवः, नवम्यां तु नव शतानि पशवो नव महिषा देवीभ्यो राज्ञा देया भवन्ति पूर्वपुरुषक्रमात् । राजा तदाकर्ण्य श्री हेमान्तिकमगमत् । कथिता सा वार्ता । श्रीप्रभुभिः कर्णे एवमेव मित्युक्तम् । राजोत्थितः । भाषितास्ते -- देयं दास्यामः । इत्युक्त्वा १० बहिका ( ? ) क्रमेण रात्रौ देवीसदने क्षिप्ताः पशवः । तालकानि दृढीकृतानि । उपवेशितास्तेषु प्रभूता आप्तराजपुत्राः । प्रातरश्यातो नृपेन्द्रः । उद्घाटितानि देवीसदनद्वाराणि । मध्ये दृष्टाः पशवो रोमन्यायमाना निर्वातशय्यासुस्थाः । भूपालो जगाद - भो अबोटिकाः ! एते पशवो मयाऽभ्यो दत्ताः । यद्यमूभ्यो रोचिष्यन्ते, ते तदा ग्रसि १५ व्यन्ते परं न प्रस्ताः; तस्मान्नामूभ्योऽदः पैललं रुचितम् । भवद्भ्य एव रुचितम् । तस्मात् तूष्णीमाध्यम् । नाहं जीवान् घातयामि । स्थितास्ते विलक्षाः । मुक्ताश्छागाः । छागमल्यसमेन तु धनेन देवेभ्यो नैवेद्यानि दापितानि । अथाश्विनशुक्कदशम्यां कृतोपवासः क्ष्मापो निशि चन्द्रशालायां ध्याने उपविष्टो जपति । बहिर्द्वास्था: २० सन्ति । गता बही निशा । रूयेका दिव्या प्रत्यक्षाऽऽसीत् । उक्तस्तया सः -- राजन् ! अहं तब कुलदेवी कण्टेश्वरी । "ऐषमः किमिति त्वया नास्मद्देयं दत्तम् ? । राज्ञोक्तम्--- जैनोsहं दयालुः पिपीलिकामपि न हन्मि का कथा पञ्चेन्द्रियाणाम् ? | तच्छ्रुत्वा कण्टेश्वरी क्रुद्धा, राजेन्द्रं त्रिशूलेन शिरसि हत्व २५ जग्मुषी । राजा कुष्टी जातः । दृष्टं स्ववपुर्विनष्टम् । विषण्णः | " ५ १ ख- 'कोटेश्वरी । २ सेवकैः (?) ३ उद्गीर्थस्य वाऽवगीर्णस्य रोमं कुर्वन्तः । • मसम् । ५ अस्मिन् वर्तमाने वर्षे 1
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy